________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [१०], -------------------- प्राभतप्राभूत [९], -------------------- मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
प्रत
सुत्राक
॥१३॥
[४२]
दीप
तह तिगं९च । छ १० पंचग ११ तिग १२ इकग १३ पंचग १४ तिग १५ इकग १६ चेव ॥१॥ ससग १७ दुग १० प्राभृते १८ दुग १९ पंचग २०इकि २१ कग २२ पंच २३ चउ २४ तिगं २५ चेव । इकारसग २६ चउकं २७ चउकगं २८९ प्राभृतचेव तारग्गं ॥२॥
&ा प्राभृते "| इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- ९ समाप्तं | नक्षत्रतारा
लाग्रं सू ४२ तदेवमुक्त दशमस्य प्राभूतस्य नवमं प्राभृतमाभृतं, सम्प्रति दशममारभ्यते-तस्य चायमर्थाधिकार: यथा 'कति
१०मा० नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया के मासं नयन्तीति ततस्तद्विषयं प्रश्नसूत्रमाह-.
१० प्रा० | ता कहं ते णेता आहितेति बदेज्जा, तावासाणं पढ़मं मासं कतिणक्खत्ता ऐति?, ता चत्तारि णखसा मासनेतृ० णिति, तंजहा-उत्तरासादा अभिई सवणो धणिहा, उत्तरासाढा चोइस अहोरत्ते णेति, अभिई सत्स अहोरते नक्षत्रं णेति,सवणे अट्ठ अहोरत्ते णेति घणिट्ठा एग अहोरतं नेह, तंसिणं मासंसि चउरंगुलपोरिसीए छायाए सरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे दोपादाइं चत्सारियअंगुलाणि पोरिसी भवति। ता वासाणं दो मासं कति णक्खत्ता गति, ता चत्तारिणक्खत्ता ऐति, तं०-धणिहा सतभिसया पुवपुट्टवता उत्तरपोहवया, धणिट्ठा चोएस अहोरसे णेति, सयभिसया सत्स अहोरसे णेति, पुषाभदवया अह अहोरत्ते णेइ, उत्तरापो-II हवता एग अहोरत्तं णेति, तसि णं मासंसि अटुंगुलपोरिसीए छायाए सरिए अणुपरियति, सस्सणं मासस्स 'चरिमे दिवसे दो पदाई अह अंगुलाई पोरिसी भवति । ता वासाणं ततियं मासं कति गक्खसा
सू४३
अनुक्रम [५६]
AR
अथ दशमे प्राभृते प्राभृतप्राभृतं- ९ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १० आरभ्यते
~275