________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [१०], -------------------- प्राभतप्राभूत [९], -------------------- मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४२]
- ता कहं ते तारग्गे आहितेति वदेजा, ता एतेसि णं अट्ठावीसाए णक्ख ताणं अभीईणक्खसे कतितारे पं.१, तितारे पण्णत्ते, सवणेणखत्ते कतितारे पं०१, तितारे पण्णत्ते, धनिहाणक्खत्ते कतितारे ५०१, पण तारे पण्णत्ते, सतभिसयाणक्वते कतितारे पं०१, सततारे पण्णत्ते, पुवापोट्टवता कतितारे पं०१, दुतारे पपणत्ते, एवं उत्तरावि, रेवतीणक्खत्ते कतितारे पण्णत्ते, बत्तीसतितारे पण्णत्ते, अस्सिणीणक्खत्ते कतितारे पण्णत्ते, तितारे पण्णत्ते, एवं सन्के पुच्छिज्जंति, भरणी तितारे पं०, कत्तिया छतारे पण्णत्ते, रोहिणी पंचतारे पण्णत्ते, सवणे तितारे पं०, अद्दा एगतारे पं०, पुणवसू पंचतारे पण्णत्ते, पुस्से णक्खत्ते तितारे प, अस्सेसा छत्तारे पन्नत्ते, महा सत्ततारे पण्णत्ते, पुवाफग्गुणी दुतारे पन्नत्ते, एवं उत्तरावि, हत्थे पंचतारे, पण्णत्ते, चित्ता एकतारे पण्णते, साती एकतारे पण्णत्ते, विसाहा पंचतारे पं०, अणुराहा पंचतारे पं०, जेट्ठा तितारे पं०, मूले एगतारे पण्णत्ते, पुवासाढा चउतारे पण्णत्ते, उत्तरासाढाणक्खत्ते चउतारे पं०॥ (सूत्रं ४२) दसमस्स पाहुडस्स नवम पाहुडपाहुडं समतं ।
'ता कहं ते इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण ते-त्वया भगवन् । नक्षत्राणां 'ताराग्रं ताराप्रमाणमाख्यातं इति वदेत, एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति–ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणामभिजिन्नक्षत्रं त्रितारं प्रज्ञप्त, एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, ताराप्र-14 माणसङ्क्राहिके चेमे जम्बूदीपप्रज्ञप्तिसत्के गाथे-“तिग १ तिग २ पंचग ३ सय ४ दुग ५ दुग ६ बत्तीस ७ तिर्ग ८
ASSESHI
प
अनुक्रम [५६]
~274~