________________
आगम
(१७)
प्रत
सूत्रांक
[४१]
दीप
अनुक्रम
[ ५५ ]
मूलं [४१]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः ( मल०)
॥१३०॥
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [८],
Eatont
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं १ – केन प्रकारेण भगवन् ! नक्षत्राणां संस्थितिः - संस्थानमाख्यातेति वदेत् ?, एवमुक्त्वा भूयः प्रत्येकं प्रश्नं विदधाति -'ता' इत्यादि, ता इति प्राग्वत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यदभिजिन्नक्षत्रं तत् 'किंसंठितं'ति कस्येव संस्थितं संस्थानं यस्य तत्किसंस्थितं प्रज्ञप्तं १, भगवानाह - 'ता एएसि ण'मित्यादि, ता इति प्राग्वत्, एतेषाममन्त रोदितानामष्टाविंश तेर्नक्षत्राणां मध्येऽभिजिन्नक्षत्रं गोशीर्षावलि - संस्थितं प्रज्ञसं, गोः शीर्ष गोशीर्ष तस्यावली- तत्पुद्गलानां दीर्घरूपा श्रेणिः तत्समं संस्थानं प्रज्ञतं, एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं दामनी-पशुबन्धनं, शेषं प्रायः सुगमं, संस्थानसङ्ग्राहिकाश्चेमा जम्बूद्वीपप्रज्ञप्तिसत्कास्तिस्रो गाथाः'गोसीसावलि १ काहार २ सउणि ३ पुप्फोवयार ४ यावी ५ य [ उत्तराद्वयं ] । णावा ६ आसक्खंधग ७ भग ८ छुर घरए ९ य सगडुद्धी १० ॥ १ ॥ मिगसीसावलि ११ रुधिरबिंदु १२ तुल १३ वद्धमाणग १४ पडागा १५ । पागारे १६ पईके १७ [ फाल्गुनीद्वयं ] हत्थे १८ मुहफुलए १९ चैव ॥ २ ॥ खीलग २० दामणि २१ एगावली २२ य गयदंत २३ विच्छुयअले २४ य । गयविक्रमे २५ य तत्तो सीहनिसाई २६ य संठाणा ॥ ३ ॥ " .
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं प्राभृतस्य प्राभृतप्राभृतं ८ समाप्तं
तदेवमुक्तं दशमस्य प्राभृतस्याष्टमं प्राभृतप्राभृतं सम्प्रति नवममारभ्यते, तस्य चायमर्थाधिकार:- 'प्रतिनक्षत्रं ताराप्रमाणं वक्तव्य मिति, ततस्तद्विषयं प्रश्नसूत्रमाह
F&P On
अथ दशमे प्राभृते प्राभृतप्राभृतं ८ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं ९ आरभ्यते
~273~
१० प्राभूते
८ प्राभूतप्राभृतं नक्षत्रसंस्था नं सू ४१
॥१३०॥