________________
आगम
(१७)
प्रत
सूत्रांक
[४३]
दीप
अनुक्रम
[ ५७ ]
मूलं [४३]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः
( मल०)
॥ १३२॥
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [१०],
Eatont
महा एगं अहोरतं णेति, तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियइति, तस्स णंमा सस्स चरिमे दिवसे तिष्णि पदाई अहंगुलाई पोरिसी भवति। ता हेमंताणं चलत्थं मासं कति णक्खत्ता ति १, ता तिण्णि नक्खता ति तं०-महा पुढफग्गुणी उत्तराफग्गुणी, महा चोदस अहोर ते णेति, पुत्राफग्गुणी पनरस अहोरते णेति, उत्तरा फग्गुणी एगं अहोरतं णेति, तंसि च णं मासंसि सोलस अंगुलाई पोरिसीए छायाए सूरिए अणुपरियइति, तस्स णं मासस्स चरिमे दिवसे तिष्णि पदाई बतारि अंगुलाई पोरिसी भवति । ता गिम्हाणं पढमं मासं कति णक्खत्ता र्णेति ?, ता तिनि णक्खत्ता जेंति, तं०-उत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी घोस अहोरते णेति हत्थो पण्णरस अहोर ते णेति, चित्ता एवं अहोरतं णेह, तंसि च णं मासं सि दुवाल अंगुलपोरिसीए छापाए सरिए अणुपरियइति, तस्स णं मासस्स चरिमे दिवसे लेहडाइ य तिष्णि पदाई पोरिसी भवति । ता गिम्हाणं वितियं मासं कति णक्खता ति?, ता तिष्णि णक्खन्ता ति तं०- चिता साई विसाहा, चित्ता बोट्स अहोरते णेति, साती पण्णरस अहोरन्ते णेति, विसाहा एवं अहोरत्तं णेति, तंसि च णं मासंसि अहंगुलाए पोरिसीए छायाए सूरिए अणुपरियइति, तस्स णं मासस्स चरिमे दिवसे दो पदाई अट्ट अंगुलाई पोरिसी भवति । गिम्हाणं ततियं मासं कति णक्खत्ता ति?, ता ति णक्खत्ता ति, तं०-विसाहा अणुराधा जेट्ठामूलो, विसाहा चोइस अहोरते णेति, अणुराधा सत्त (पणरस), जेठ्ठा मूलं एवं अहोरतं णेति, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियइति, तस्स णं मासस्स
F&P UW On
~277~
४१० प्राभृते ९ प्राभूतप्राभृते
नक्षत्रतारा४२
मंसू
हूँ
४ १० प्रा० १०० मासनेतृ०
नक्षत्रं
सू ४३
॥१३२॥