________________
आगम
(१७)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम [ ५४ ]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [७],
मूलं [४०]
प्राभृत [१०], ----------- पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१७], उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि -प्रणीता वृत्तिः
'ता कहं ते इत्यादि, ता इति पूर्ववत् कथं ? - केन प्रकारेण भगवन् ! त्वया चन्द्रयोगमधिकृत्य पौर्णमास्वमावास्यानां सन्निपात आख्यात इति वदेत् ?, एवमुक्ते भगवानाह --- 'ता जया ण' मित्यादि, इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्यार्वाक्तने पञ्चदशे चतुर्दशे वा नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी- श्रविष्ठा नक्षत्रयुक्ता पौर्णमासी भवति तदा तस्यामर्वाक्तनी अमावास्या माघी - मघानक्षत्रयुक्ता भवति, मघानक्षत्रादारभ्य श्रविष्ठानक्षत्रस्य पञ्चदशत्वात् एतच्च श्रावणमासमधिकृत्य भावनीयं, यदा तु णमिति वाक्यालङ्कारे माघी - मघानक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या श्राविष्ठी - श्रविष्ठायुक्ता भवति, मघात आरभ्य पूर्व श्रविष्ठानक्षत्रस्य पञ्चदशत्वात् एतच्च माघमासमधिकृत्य वेदितव्यं तथा 'ता जया णमित्यादि, तत्र यदा णमिति वाक्यालङ्कारे प्रोष्ठपदी-उत्त रभद्रपदायुक्ता पौर्णमासी भवति तदा णमिति प्राग्वत् पाश्चात्या अमावास्या फाल्गुनी - उत्तरफाल्गुनी नक्षत्रयुक्ता भवति, उत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनीनक्षत्रस्य पञ्चदशत्वात्, यत्त्वपान्तराले अभिन्निक्षत्रं तत्स्तोककालत्वात् प्रायो न व्यवहारपथमवतरति, तथा च समवायाङ्गसूत्रम् — 'जंबुद्दीवे दीवे अभिईवज्जेहिं सत्तावीसाए नक्खत्तेहिं संववहारो वट्टत्ति, ततः सदपि तन्न गण्यते इति पञ्चदशमेवोत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनीनक्षत्रमिति, एतश्च भाद्रपदमा समधिकृत्यो कमवसेयं, 'जया ण'मित्यादि, यदा च फाल्गुनी-उत्तरफाल्गुनी नक्षत्रयुक्ता पौर्णमासी भवति तदा पा वात्या अमावास्या प्रोष्ठपदी - उत्तरभद्रपदोपेता भवति, उत्तरफाल्गुन्या आरभ्य पूर्वमुत्तर भद्रपदानक्षत्रस्य चतुर्द्दशत्वात् इदं च फाल्गुनमासमधिकृत्योक्तं, 'जया ण'मित्यादि, यदा च आश्वयुजी - अश्वयुनक्षत्रोपेता पौर्णमासी भवति तदा पाश्चात्या
For P&Ft Use Only
-----
~270~
www.tancibrary org