________________
आगम
(१७)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम
[ ५४ ]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [७],
मूलं [४०]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः
मल०)
॥१२९॥
नन्तरामावास्या चैत्री - चित्रानक्षत्रसमन्विता भवति, अश्विन्या आरभ्य पूर्व चित्रानक्षत्रस्य पश्चदशत्वात्, एतच्च व्यवहारनयमधिकृत्योतमवसेयं निश्चयत एकस्यामप्यश्व युग्मास भाविन्याममावास्यायां चित्रानक्षत्रासम्भवाद्, एतच्च प्रागेव दर्शितं, यदा च चैत्री - चित्रानक्षत्रोपेता पौर्णमासी जायते तदा ततः पाश्चात्यानन्तरामावास्या आश्वयुजी- अश्वयुनक्षत्रोपेता भवति, एतदपि व्यवहारतो, निश्चयत एकस्यामपि चैत्रमासभाविन्याममावास्यायामश्विनी नक्षत्रस्यासम्भवात्, एतच्च सूत्रमश्वयुक्चैत्रमासमधिकृत्य प्रवृत्तं वेदितव्यं, 'जया णमित्यादि, यदा च कार्त्तिकी - कृत्तिकानक्षत्रोपेता पौर्णमासी भवति तदा वैशाखी - विशाखा नक्षत्रोपेता अमावास्या भवति, कृत्तिकातोऽर्वाग्विशाखायाः पञ्चदशत्वात् यदा वैशाखी - विशाखानक्षत्रोपेता पौर्णमासी भवति तदा ततोऽनन्तरा-पाश्चात्या अभावास्या कार्त्तिकी कृत्तिका नक्षत्रोपेता भवति, विशाखातः पूर्व कृतिकायाश्चतुर्दशत्वात्, एतच्च कार्त्तिकवैशाखमा सावधिकृत्योक्तं, एयमुत्तरसूत्रमपि भावनीयम् ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं प्राभृतस्य प्राभृतप्राभृतं ७ समाप्तं
तदेवमुक्ते दशमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं साम्प्रतमष्टममारभ्यते, तस्य चायमथोधिकारः --- 'नक्षत्राणां संस्थानं वक्तव्य' मिलि, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं से मक्खसंठिती आहितेति वदेज्जाई, ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीयी णं णक्खत्ते किंसंठिते पण्णत्ते १, गो० ! गोसीसाचलिसंठिते पण्णत्ते, सवणे णक्खसे किंसंठिते पण्णसे ?, काहारसं
F&Un
अथ दशमे प्राभृते प्राभृतप्राभृतं ७ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं ८ आरभ्यते
~271~
१० प्राभृते
४८ प्राभृत. प्राभृतं पूर्णिमामावास्या सन्नि पातः सू४०
॥१२९॥