________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यमज्ञप्तिवृत्तिः (मल.
प्रत सूत्रांक [३९]
॥१२८॥
दीप
| सिया'इत्यादि, निक्षयतः पुनः कुलादियोजना प्रागुतं चन्द्रयोगमधिकृत्य स्वयं परिभावनीया ॥
१०प्राभृवे
७ प्राभृतइति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- ६ समाप्तं
प्राभृतं तदेवमुक्त दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं, सम्प्रति सक्षममारभ्यते, तस्य चायमथाधिकारः-पाणेमास्यमावा
पूर्णिमामा
वास्या सन्नि स्यानां चन्द्रयोगमधिकृत्य सन्निपातो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाह
पातः सू४० ता कहं ते सपिणचाते आहितेति वदेजा, ता जया णं साचिट्ठीपुषिणमा भवति तता णं माही अमावासा भवति, जया णं माही पुण्णिमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुट्ठवती पुषिणमा भवति तता णं फग्गुणी अमावासा भवति, जया णं फग्गुणी पुषिणमा भवति तता णं पुढबती अमावासा भवति, जया णं आसाई पुषिणमा भवति तता णं चेत्ती अमावासा भवति, जया णं चित्ती पुण्णिमा भवति तया णं आसोइ अमावासा भवति, जया णं कत्तियी पुषिणमा भवति तता णं वेसाही| अमावासा भवति, जता णं वेसाही पुषिणमा भवति तता णं कत्तिया अमावासा भवति, जया णं मग्गसिरी पुषिणमा भवति तता ण जेट्ठांमूले अमावासा भवति, जता णं जेट्टामूले पुषिणमा भवति तता णं मग्ग
M ॥१२८॥ |सिरी अमावासा भवति, जता गं पोसी पुषिणमा भवति तता णं आसाढी अमावासा भवति, जता णं आ-II साढी पुषिणमा भवति तता णं पोसी अमावासा भवति (सूत्र ४०)दसमस्स पाहुडस्स सत्तमं पाहुडपाहु समता
अनुक्रम [५३]
5
अथ दशमे प्राभृते प्राभूतप्राभृतं- ६ परिसमाप्तं अथ दशमे प्राभृते प्राभूतप्राभूतं-
आरभ्यते
~269~