________________
आगम
(१७)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [५३]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [६],
मूलं [ ३९ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
रोहिणी नक्षत्रं षट्सु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य द्वात्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु ६ । ३२ । ५२ । पश्चमी ज्येष्ठामूलीममावास्यां कृत्तिका नक्षत्रं दशसु मुहूर्त्तेषु एकस्य मुहूर्त्तस्य पश्चसु द्वाषष्टिभागेष्येकस्य च द्वाषष्टिभागस्य पञ्चपष्टौ सप्तषष्टिभागेषु गतेषु १० । ५ । ६५ परिसमापयति । 'ता आसाडीण मित्यादि, ता इति पूर्ववत्, आसाढ णमिति वाक्यालङ्कारे, कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा - आर्द्रा पुनर्वसुः पुष्यश्च, एतदपि व्यवहारत उक्तं, परमार्थतः पुनरमूनि त्रीणि नक्षत्राणि आषाढीममावास्यां परिणमयन्ति तद्यथा - मृगशिर आर्द्रा पुनर्वसुश्च तत्र प्रथमामापाडी ममावास्यामार्द्रा नक्षत्रं द्वादशसु मुहर्त्तेष्वेकस्य च मुहूर्त्तस्य एकपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषु गतेषु २ । ५१ । १३ । द्वितीयामाषाढीममावास्यां मृगशिरो नक्षत्रं चतुर्दशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य चतुर्विंशती द्वाषष्टिभाष्येकस्य च द्वाषष्टिभागस्य षड्विंशती सप्तपष्टिभागेष्वतिक्रान्तेषु १४ । २४ । २६ । तृतीयामापाढीममावास्यां पुनर्वसुन नवसु मुहर्त्तेष्वेकस्य च मुहूर्त्तस्य द्वयोर्द्वाषष्टिभागयोरेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु गतेषु ९।२।४०। चतुर्थीमापाढीममावास्यां मृगशिरोनक्षत्रं सप्तविंशती मुहूर्त्तेध्येकस्य च मुहर्त्तस्य सप्तत्रिंशति द्वाषष्टिभागध्ये कस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु गतेषु २७। १७ । ५३ । पञ्चमीमाषाढीममावास्यां पुनर्वसुनक्षत्रं द्वाविंशती मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य पोडशसु द्वापष्टिभागेषु समतिक्रान्तेषु २२ । १६ ।। परिसमापयतीति । तदेवं द्वादशानामध्यमावास्यानां चन्द्रयोगोपेतनक्षत्र विधिरुक्तः । सम्प्रत्येतासामेव कुलादियोजनामाह-- 'ता साविहिन' मित्यादि, ता इति
Jain Eration intimatin
F&PO
~266~