________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[३९]
सूर्यप्रज्ञ- पूर्ववत् , अाविष्ठी-श्रावणमासभाविनीममावास्यां किं कुलं युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा वुनक्ति !, भग-ISL प्तिवृत्तिः दिवानाह-कुलं त्यादि, कुलमपि युनक्ति, वाशब्दोऽपिशब्दार्थः, उपकुलं वा युनक्ति, न लभते योगमधिकृत्य कुलो
६प्राभृत(मल.)
पकुलं, तत्र कुलं-कुलसंज्ञं नक्षत्रं श्राविष्ठीममावास्यां युञ्जत् मघानक्षत्रं युनक्ति, एतद् व्यवहारत उच्यते, व्यवहारतो प्राभूत
हि गतायामप्यमावास्यायां वर्तमानायामपि च प्रतिपदि योऽहोरात्रो मूलेऽमावस्यया सम्बद्धा स सकलोऽप्यहोरात्रो- ॥१२७॥
अमावस्या अमावास्येति व्यवहियते, तत एवं व्यवहारतः श्राविष्ट्यामप्यमावास्थायां मधानक्षत्रसम्भवादुक्तं कुलं मुझन्मयानक्षत्र युन-4 नक्षत्रं कीति. परमार्थतः पुनः कुल युअत्पुष्यनक्षत्र युनक्कीति प्रतिपत्तव्यं, तस्यैव कुलपसिया प्रसिद्धस्य श्राविठयाममावास्वायां सम्भवात् , एतच्च प्रागेवोक्तम् ,उत्तरसूत्रमपि व्यवहारनयमधिकृत्य यथायोगं परिभावनीयमिति, उपकुलं युञ्जत् अश्लेषानक्षत्रं युनकि, सम्प्रत्युपसंहारमाह-ता साविहिन्न'मित्यादि, यत उक्तप्रकारेण द्वाभ्यां कुलोपकुलाभ्यां शाविष्ठ्याममावास्यायां चन्द्रयोगः समस्ति नतु कुलोपकुलेन ततः श्रापिष्ठीममावास्यां कुलमपि वाशब्दोऽपिशब्दार्थः युनकि उपकुलं वा युनक्ति इति वक्तव्यं स्यात् , यदि कुलेन वा युक्ता उपकुलेन वा युक्ता सती श्राविष्ट्यमावास्या युकेति वक्तव्य स्यात् , 'एवं नेय'मिति एवमुक्तप्रकारेण शेषमप्यमावास्याजातं नेतव्यं, नवरं मार्गशीर्षी माघी फाल्गुनीमाषाढीममा-14 वास्यां कुलोपकुलमपि युनतीति वक्तव्यं, शेषासुस्वमावास्यासु कुलोपकुलं नास्ति,सम्पति पाठकानुग्रहाय सूत्रालापका दयेन्ते-1॥१२७॥ 'ता पुढवइण्णं अमावास किं कुल जोएड उवकुलं ओएइ कुलोवकुलं जोएइ', ता कुलं वा जोएइ ज्वकुलं वा जोएड,नोए लब्भइ कुलोवकुलं, कुलं जोएमाणे उत्तराफग्गुणी जोएइ, उवकुल जोएमाणे पुवाफग्गुणी जोएइ, ता पुट्ठवइण्णं अमावास
अनुक्रम [५३]
~267~