________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
(३९)
सूर्यप्रज्ञ
कादशसु सप्तपष्टिभागेषु गतेषु २८॥४१॥ ११, द्वितीयां वैशाखीममावास्यां अश्विनीनक्षत्रं द्वयोर्मुहर्त्तयोरेकस्य च मुहूर्त-४१० प्राभृते प्तिवृत्तिः
स्यैकोनचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयोविंशती सप्तपष्टिभागेषु व्यतिक्रान्तेषु २।२९।२३, ६प्राभृत(मल.)
तृतीयां वैशाखीममावास्यां भरणीनक्षत्रमेकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चतुःपश्चाशति द्वापष्टिभागेषु एकस्य च माभृतं ॥१२॥ीद्वापष्टिभागस्याष्टाविंशति सप्तपष्टिभागेषु गतेषु । ११॥ ५४ । ३८, चतुर्थी वैशाखीममावास्यामन्विनीनक्षत्रं पञ्चदशसुमाकूलापकुला
धि सू३९ लामुर्तेष्वेकस्य च मुहूर्तस्य सप्तविंशती द्वापष्टिभागेष्वेकस्य व द्वापष्टिभागस्यैकपञ्चाशति सप्तपष्टिभागेषु गते "
१५ । २७१५१, पश्चमी वैशाखीममावास्यां रेवतीनक्षत्रमेकोनविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनो द्वापष्टिभागस्य सत्केषु चतुःषष्टी सप्तषष्टिभागेषु १९।०।१४। परिणमयति, 'जिह्वामूलि रोहिणी मिगसिरं चत्ति, अत्राप्येवं सूत्रालापक:-'ता जेवामूलिण्णं अमावासं कइ णक्खत्ता जोएंति , ता दोणि णक्खत्ता जोएंति, तंजहा-रोहिणी मिगसि-1 रो य'त्ति, एतदपि व्यवहारतः, निश्चयतः पुनढे नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः, तद्यथा-रोहिणी कृत्तिका च, तन्त्र प्रथमा ज्येषामूलीममावास्यां रोहिणीनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य मुहूर्तस्य षट्चत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वादशसु सप्तपष्टिभागेषु गतेषु १९।४६।१२, द्वितीयां ज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं त्रयोविंशती
ला॥१२६॥ मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशती द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चविंशती सप्तपष्टिभागेष्वतिक्रान्तेषु
२३ ॥१९॥२५, तृतीयां ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रं द्वात्रिंशति मुहब्वेकस्य मुहूर्तस्यैकोनषष्टी द्वापष्टिभागेष्वेलोकस्य च द्वापष्टिभागस्यैकोनचत्वारिंशति सप्तपष्टिभागेषु समतिक्रान्तेषु ३२।५९। ३९, चतुर्थी ज्येष्ठामूलीममावास्यां |
+-8
अनुक्रम [५३]
%
%
~265