________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
(३९)
अस्सिणी य'त्ति अत्राप्येवं सूत्रालापकः-'ता चित्तिन्न अमावासं कइ नक्खत्ता जोएंति ?, ता तिणि नक्खत्ता जोएंति, तंजहा-उत्तरभद्दवया रेवई अस्सिणी य एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि चैत्रीममावास्यां परिसमापयन्ति, तद्यथा-पूर्षभद्रपदा उत्तरभद्रपदा रेवती च, तत्र प्रथा चैत्रीममावास्यामुत्तरभद्रपदानक्षत्रं सप्तविंशती | मुहूर्तेष्वेकस्य च मुहूर्त्तस्य षट्त्रिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य दशसु सप्तपष्टिभागेषु गतेषु ३७ ॥ ३६॥ १०, द्वितीयां चैत्रीममावास्यामुत्तरभद्रपदानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य नवसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोविंशती सप्तषष्टिभागेषु गतेषु ११।९।२३, तृतीयां चैत्रीममावास्यां रेवतीनक्षत्रं पञ्चसु मुहूर्तेषु एकस्य च मुहूर्तस्यैकोनपश्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य सप्तत्रिंशति सप्तपष्टिभागेष्वतिक्रान्तेषु ५॥ ४२ ॥ ३७, चतुर्थी चैत्रीममावास्यामुत्तरभद्रपदानक्षत्रं त्रयोविंशती मुहूर्तेषु एकस्य च मुहर्तस्य द्वाविंशती द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पश्चाशति सप्तपष्टिभागेषु गतेषु २३ ॥ २२ ॥५०, पञ्चमी चैत्रीममावास्यां पूर्वभद्रपदानक्षत्रं सप्तविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य सक्षपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य त्रिषष्टी सप्तषष्टिभागेष्वतिकान्तेषु २७ । ५७ । ६३ परिसमापयति । 'वइसाही भरणी कत्तिया यत्ति, अत्राप्येवं सूत्रपाठः-ता वइसाहिणं अमावासं कई नक्वता जोएन्ति , ता दोणि नक्षत्ता जोएंति, तंजहा-'भरणी कत्तिया यत्ति, एतदपि व्यवहारतो, निश्चयतः पुनस्त्रीणि
नक्षत्राणि वैशाखीममावास्यां परिसमापयन्ति, तानि चामूनि-तद्यथा-रेवती अश्विनी भरणी च, तत्र प्रथमां वैशाखी& ममावास्यामश्विनीनक्षत्रमष्टाविंशता मुहूतेष्वेकस्य च मुहूर्त्तस्य एकचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्यै
अनुक्रम [५३]
~264~