________________
आगम
(१७)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [43]
मूलं [ ३९ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्ति: ( मल० )
॥१२५॥
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [६],
गतेषु २३ । ३९ । ३५, चतुर्थी माघीममावास्यां अभिजिन्नक्षत्रं षट्सु मुहर्त्तेप्येकस्य च मुहूर्त्तस्य सप्तत्रिंशति द्वाषष्टिभागेच्येकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु व्यतिक्रान्तेषु ६ । ३७।४७, पञ्चमी माघीममावास्यामुत्तराषाढानक्षत्रं पञ्चविंशती मुहूत्र्त्तेषु एकस्य च मुहूर्त्तस्य दशसु द्वाषष्टिभागेष्येकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु गतेषु २५ । १० । ६० परिसमापयति । 'फरगुण दोन्नि तंजहा सयभिसया पुत्रमद्दवयत्ति, अत्राप्येवं सूत्रालापक:'ता फग्गुणीं णं अमावासं कइ नक्खत्ता जोति १, ता दोण्णि नक्खत्ता जोएंति, तंजहा सयभिसया पुबभद्दवया य, एतदपि व्यवहारतो, निश्चयतः पुनरमूनि श्रीणि नक्षत्राणि फाल्गुनीममावास्यां परिसमापयन्ति, तद्यथा धनिष्ठा शतभिषक् पूर्वभद्रपदा च तत्र प्रथम फाल्गुनी ममावास्यां पूर्वभद्रपदानक्षत्रं षट्सु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्यैकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य नवसु सप्तषष्टिभागेषु गतेषु । ६ । ३१ ।९, द्वितीयां फाल्गुनीममावास्यां धनिष्ठानक्षत्रं विंशतौ मुहूर्त्तेध्वेकस्य च मुहूर्त्तस्य चतुर्षु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वाविंशती सप्तषष्टिभागेषु व्यतिक्रान्तेषु २०।४ । २२, तृतीया फाल्गुनी ममावास्यां पूर्वाषाढा नक्षत्रं चतुर्द्दशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य चतुश्चत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पत्रिंशति सप्तषष्टिभागेषु गतेषु १४ । ४४ । ३६, चतुर्थी फाल्गुनीममावास्यां शतभिषक् नक्षत्रं त्रिषु मुहर्त्तेष्वेकस्य च मुहूर्त्तस्य सप्तदशसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशति सप्तषष्टिभागेषु गतेषु ३ । १७ । ४९, पञ्चमी फाल्गुनीममावास्यां घनिष्ठानक्षत्रं षट्सु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य द्विपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य सत्केषु द्वाषष्टी सप्तषष्टिभागेषु गतेषु ६ । ५२ । ६२ । परिणमयति । 'चित्तिं तिनि, तंजा - उत्तर भदवया रेवती
Jan Eiration Intl
F&P U One
~263~
१० प्राभृते ६ प्राभृतप्राभृतं कुलोपकुला धि सु ३९
॥ १२५ ॥