________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
(३९)
मुहर्सस्य पट्चत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पसु समपष्टिभागेषु गतेषु २८।२६।। द्वितीयां पौषीममावास्यां पूर्वाषाढानक्षत्र बयोर्मुहूर्तयोरेकस्य च मुहूर्तस्यैकोनविंशती द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्यैकोनविंशतौ सतषष्टिभागेष्वप्तिकान्तेषु २१९॥ १९तृतीयामधिकमासभाविनी पौषीममावास्थामुत्तराषाढानक्षत्रमेकादशसुर | मुहूर्तेषु एकस्य च मुहूर्तस्यैकोनषष्टौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु गतेषु ११॥ ५९।३३, |चतुर्थी पौपीममावास्यां पूर्वापाढानक्षत्रं पञ्चदशसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्पञ्चाशति द्वापष्टिभागेषु एकस्य च द्वाप-13 Pाष्टिभागस्य षट्चत्वारिंशति सक्षपष्टिभागेषु गतेषु १५॥५६॥ ४६, पञ्चमी पौषीममावास्यां मूलनक्षत्रमेकोनविंशती मुहूर्त-12
वेकस्य च मुहर्तस्य पञ्चसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकोनषष्टौ सप्तषष्टिभागेवंतिकान्तेषु १९ । ५।५९ परिसमापयति । 'माहिं तिणि अभीई सवणो घणिहा' इति, अत्राप्येवं सूत्रालापका-'ता माहिणं अमावासं कह न
खत्ता जोएंति , ता तिणि नक्खत्ता जोएंति, संजहा-अभिई सवणो धणिहा य एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि माधीममावास्यां परिसमापयन्ति, तद्यथा-उत्तराषाढा अभिजित् श्रवणश्व, तथाहि-प्रथमां माधीममावास्यां श्रवणनक्षत्रं दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य पइविंशतो द्वापष्टिभागेष्वेकस्य द्वाषष्टिभागस्याष्टसु सप्तपटिभागेषु गतेषु । १०।२६। ८, द्वितीयां माघीममावास्यामभिजिन्नक्षत्रं त्रिषु मुहतेष्वेकस्य च मुहूर्त्तस्य षडूविंशती द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य विंशतौ सप्तपष्टिभागेषु गतेषु । ३।२६।२०, तृतीयां माधीममावास्यां श्रवणनक्षत्र वयोविंशती मुहूर्तेष्वेकस्य च मुहूर्तस्यैकोनचत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पञ्चविंशति सप्तपष्टिभागेषु
FACIAL
अनुक्रम [५३]
FhiraIMAPIVAHauwORE
~262