________________
आगम
(१७)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम
[ ५३ ]
मूलं [ ३९ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः
( मल० )
॥ १२४ ॥
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [६],
सप्तपञ्चाशति सप्तषष्टिभागेषु २१ । ५७ । ५७ । गतेषु समाप्तिमुपनयति, 'मग्गसिरं तिष्णि, तंजहा- अणुराहा जिट्ठा मूलो' इति, अत्रापि सूत्रालापक एवम् -'ता मग्गसिरं अमावासं कइ नक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोपंति, तंजहाअनुराहा जिट्ठा मूलो य' इति, एतदपि व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि मार्गशीषममावास्यां परिसमापयन्ति, तद्यथा - विशाखा अनुराधा ज्येष्ठा च तत्र प्रथमां मार्गशीषममावास्यां ज्येष्ठानक्षत्रं सप्तसु मुहर्त्तेषु एकस्य च मुहूर्तस्यैकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पश्ञ्चसु सप्तषष्टिभागेषु ७।४१।५, द्वितीयां मार्गशीषममावास्यामनुराधा नक्षत्रमेकादशसु मुहत्तेष्वेकस्य च मुहूर्त्तस्य चतुर्दशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तषष्टिभागेषु गतेषु ११ । १४ । १८, तृतीयां मार्गशीर्षी ममावस्यां विशाखा नक्षत्र मे कोनत्रिंशति मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य एकोनपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेष्वतिक्रान्तेषु २९ । ४९ । ११, चतुर्थी || मार्गशीर्षीममावास्यामनुराधा नक्षत्रं चतुर्विंशतो मुहर्तेष्वेकस्य च मुहूर्त्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभा गस्य पशचत्वारिंशति सप्तषष्टिभागेषु गतेषु २४ । २७ । ४५, पञ्चमीं मार्गशीषममावास्यां विशाखानक्षत्रं त्रिचत्वारिंशति | मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सम्बन्धिनो द्वाषष्टिभागस्त्याष्टापश्चाशति सप्तषष्टिभागेषु गतेषु ४३ । ० । ५८ । परिसमापयति । 'पोसिं च दोन्नि - पुद्दा साढा उत्तरासादा यत्ति, अत्रैवं सूत्रालापकः 'ता पोसिं अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, संजहा- पुबासादाय उत्तरासादा य'त्ति, एतदपि व्यवहारत उकं, निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति तद्यथा-मूलं पूर्वाषाढा उत्तराषाढा च, तथाहि प्रथमां पौषीममावास्यां पूर्वाषाढा नक्षत्र मष्टाविंशती मुहूर्तेष्वेकस्य च
Jain Eration Intanal
F&Pr
~261~
१० प्राभृते ६ प्राभृतप्राभृतं कुलोपकुला धि सू ३९
॥ १२४ ॥