________________
आगम
(१७)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [ ५३ ]
मूलं [ ३९ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञप्तिवृत्ति : ( मल० )
॥१२२॥
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [६],
Jan Eaton I
६ प्राभृतप्राभृतं कुलोपकुला
रुत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि स्थितानि पञ्चान्मुहूर्त्तानां चत्वारि शतानि पोडशोत्तराणि एकस्य च मुहूर्त्तस्य १० प्राभृते एकोनविंशतिर्द्धापष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः । ४१६ । है । है । तत एतस्मात् त्रीणि शतानि नवनवत्यधिकानि मुहूर्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य षटू- ५ षष्टिः सप्तषष्टिभागाः ३९९ इति शोधनीयं तत्र षोडशोत्तरेभ्यश्चतुःशतेभ्यः त्रीणि शतानि नवनवत्यधिकानि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूर्त्ताः, तेभ्यः एकं मुहूर्त्त गृहीत्वा तस्य द्वाषष्टिर्भागाः क्रियन्ते, कृत्वा च द्वाषष्टिभाग- २धि सू ३९ राशौ प्रक्षिप्यन्ते, जाता एकाशीतिः, तस्याश्चतुर्विंशतिः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत्, तस्या रूपमेकमादाय सप्तपष्टिर्भागाः क्रियन्ते, तेभ्यः षट्षष्टिः शुद्धाः, पञ्चादेकोऽवतिष्ठते, स सप्तषष्टिभागराशौ प्रक्षिप्यते, जाताश्चतुर्दश सप्तषष्टिभागाः आगतं पुष्यनक्षत्रं षोडशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य पट्पञ्चाशति द्वाषष्टिभागेष्वेकस्य व द्वाषष्टिभागस्य चतुर्दसु सप्तषष्टिभागेष्वतिक्रान्तेषु द्वितीयां श्राविष्ठीममावास्यां परिसमापयति, यदा तु तृतीया श्राविश्यमावास्या चिन्त्यते सा युगादित आरभ्य पञ्चविंशतितमेति स ध्रुवराशिः ६६ । ६३ । ६ । पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि पञ्चाशदधिकानि मुहर्त्तानां १६५० एकस्य च मुहूर्त्तस्य पञ्चविंशं द्वाषष्टिभागशतं । । एकस्य द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः ३७ । तत्र चतुर्भिर्द्विचत्वारिंशदधिकैर्मुहूर्त्तश तैरेकस्यप मुहूर्त्तस्य षट्चत्वारिंशता द्वाषष्टिभागैः प्रथममुतराषाढा पर्यन्तं शोधनकं शुद्धं स्थितानि पश्चान्मुहूर्त्तानां द्वादश शतान्यष्टोत्तराणि १२०८ द्वाषष्टिभागाश्च मुहूर्त्तस्य एकोनाशीतिः ७१ एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः २५, ततोऽष्टभिः शतैरे कोनविंशत्यधिकैः ८१९
F&P
~257~
॥ १२२ ॥