________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
(३९)
महानामेकस्य मुर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पष्ट्या सप्तषष्टिभागैरेको नक्षत्रपर्यायः शपति, स्थितानि पश्चात्रीणि शतानि नवाशीत्यधिकानि मुहूर्तानां ३८९ एकस्य च मुहूर्तस्य चतुःपञ्चाशत् द्वापष्टिभागाः ५४ एकस्य च द्वापष्टिभागस्य पविंशतिः सप्तपष्टिभागाः २६, ततो भूयविभिनवोत्तरैर्मुहर्त्तशतैरेकस्य च मुहूर्तस्य चतुविंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्षया सप्तपष्टिभागैरभिजिदादीनि रोहिणिकापर्यन्तानि शोध्यन्ते, स्थिताः जापश्चान्मुहर्ता अशीतिः एकस्य च मुहर्तस्य एकोनत्रिंशद् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तविंशतिः सप्तपष्टि
भागाः, ८018।। ततत्रिंशता मुहूतैर्मृगशिरः शुद्ध, स्थिताः पश्चात्पञ्चाशन्मुहूर्ताः ५०, ततः पञ्चदशभिराा शुद्धा, स्थिताः पञ्चत्रिंशत् ३५, आगतं पुनर्वसुनक्षत्रं पञ्चत्रिंशति मुहूर्तेषु एकस्य च मुहूर्तस्यैकोनविंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तविंशती सप्तपष्टिभागेषु गतेषु तृतीयां श्राविष्ठीममावास्यां परिसमापयति, एवं चतुर्थी श्राविष्ठीममावास्यामश्लेषानक्षत्रं प्रथमस्म मुहूर्तस्य सप्तसु द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्यैकचत्वारिंशति सप्तपष्टिभागेषु गतेषु परिसमापयति पञ्चमी श्राविष्ठीममावास्यां पुष्यनक्षत्रं त्रिषु मुहूर्तेष्वेकस्य मुहर्तस्य द्विचत्वारिंशति द्वापष्टिभा-12 गेषु एकस्य च द्वापष्टिभागस्य चतुःपञ्चाशति सप्तपष्टिभागेषु गतेषु ३।। परिणमयति, 'एव'मित्यादि, एवमुक्तेन ४ प्रकारेण एतेन-अनन्तरोदितेन अभिलापेन-आलापकेन शेषमप्यमावास्याजातं नेतन्यं, विशेषमाह-पोहवयं दो नक्सत्ता जोएति, अत्र चैवं सूत्रपाठ:-'सा पोहवइण्णं अमावासं का नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, तंजहा| पुषफरगुणी उत्तरफग्गुणी य' इदमपि व्यवहारत उच्यते, परमार्थतः पुनस्त्रीणि नक्षत्राणि प्रोष्ठपदीममावास्यां परिसमाप
अनुक्रम [५३]
~258~