________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यमज्ञप्तिवृत्तिः (मल०)
प्रत
सूत्रांक
॥११६॥
वत् , त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-शतभिषकू पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदा च, तत्र प्रथमा प्रोष्ठपदी पौर्णमासीमुत्तर
१०प्राभूते भद्रपदानक्षत्रं सप्तविंशती मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्दशसु द्वापष्टिभागेषु चतुःषष्टी सप्तपष्टिभागेदु शेषेषु परिस-भाभतमाप्ति नयति, द्वितीयां प्रौष्ठपदी पौर्णमास पूर्वभद्रपदानक्षत्रमष्टसु मुहुर्तेषु शेषेष्वेकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाप- प्राभृतं |ष्टिभागेष्वेकस्य च द्वापष्टिभागस्यैकपश्चाशति सप्तषष्टिभागेषु शेषेषु परिणमयति, तृतीयां प्रौष्ठपदी पौर्णमासीं शतभिषक् पूर्णिमादि पञ्चसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य पट्सु द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्याष्टाविंशती सप्तषष्टिभागेषु शेषेषु,श नक्षत्र चतुर्थी प्रौष्ठपदी पौर्णमासी उत्तरभाद्रपदानक्षत्रं चत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्यैकचत्वारिंशति द्वापष्टिभागेषु एकस्य
सू ३८ |च द्वापष्टिभागस्य चतुर्विशती सप्तपष्टिभागेषु शेषेषु, पञ्चमी प्रौष्ठपदी पौर्णमासी पूर्वभद्रपदानक्षत्रमेकविंशती मुहतें
बेकस्य च मुहूर्तस्य पश्चपश्चााति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्यैकादशसु सप्तपष्टिभागेषु शेपेषु परिणमयसि, 'ता आसोई 'मित्यादि, आश्वयुजी णमिति वाक्यलङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति १, भगवानाह'ता' इत्यादि, ता इति पूर्ववत् द्वे नक्षत्रे युक्तः, तद्यथा-रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुजी पोणेमासी परिसमापयति, परं तत्पौष्ठपदीमपि पौर्णमासी परिसमापयति, तत्रैव च लोके तस्य प्राधाम्ब, तनाना तस्याः पौर्णमास्याः अभिधानादतस्तदिह न विवक्षितमित्यदोषः, तथाहि-प्रथमामाश्वयुजी पौर्णमासीमश्विनी-1|
॥११६॥ | नक्षत्रमेकविंशती मुहूर्तेष्वेकस्य च द्वापष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमापयति, द्वितीयामाश्वयुजी पौर्णमासी रेवतीनक्षत्रं सप्तवासु मुहूतेष्वेकस्य च मुहूर्तस्य पत्रिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पञ्चाशति सप्त
अनुक्रम [२]
~245