________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३८]
१६५०, एकस्य च मुहूर्तस्य पश्चविंशं शतं द्वाषष्टिभागानां १२५ एकस्य च द्वापष्टिभागस्य पञ्चविंशतिः सप्तपष्टिभागाः| २५. तत्र षोडशभिः शतैरष्टात्रिंशदधिक १६२८ मुहूर्तानामेकस्य च मुहर्तस्याष्टाचत्वारिंशता द्वापष्टिभागैः ४८ एकस्य है
च द्वापष्टिभागस्य द्वात्रिंशदधिकेन शतेन १३२ द्वौ नक्षत्रपर्यायौ शुन्यतः, स्थिताः पश्चाद् द्वादश मुहूर्ताः १२ एकस्य च टै मुहर्तस्य पश्चसप्ततिषिष्टिभागाः ७५ एकस्य च द्वापष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः २७, ततो नवभिर्मुहरेकस्य |च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षषष्ट्या सप्तपष्टिभागैरभिजिन्नक्षत्रं शुक्ष्यति, स्थिताः पश्चाप्रयोदश मुहूर्ताः १३ एकस्य च मुहूर्तस्य पश्चाशद् द्वापष्टिभागाः १६ एकस्य च द्वापष्टिभागस्याष्टाविंशतिः सप्तषष्टिभागाः २४, आगतं श्रवणनक्षत्रं षड्रिंशती मुहूर्तेष्वेकस्य च मुहूर्तस्य एकादशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्यैकोनचस्वारिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां श्राविष्ठी पौर्णमासी परिसमापयति, एवं चतुर्थी श्राविष्ठी पौर्णमासी धनिष्ठानक्षत्रं षोडशसु मुहूर्तेषु एकस्य च सुमुहूर्त्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेष्वेकस्य द्वापष्टिभागस्य पञ्चविंशती सप्तपष्टिभागेषु शेषेषु परिसमापयति, पञ्चमी श्राविष्ठी पौर्णमासी श्रवणनक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च सुमुहूर्तस्य षष्टिसक्येषु द्वापष्टिभागेष्वेकस्य द्वापष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयतीति । तदेवं यानि नक्षत्राणि श्राविष्ठी पौर्णमासी परिसमापयन्ति तान्युक्तानि, सम्पति यानि प्रोष्ठपदी समापयन्ति तान्याह-ता पोढवइपण'इत्यादि, ता इति पूर्ववत्, प्रोष्ठपदर्दी-भाद्रपदी णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति-कति नक्षत्राणि यथायोग चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, एवं सर्वत्रापि युञ्जन्तीत्यस्य पदस्य भावना कर्तव्या, भगवानाह-'ता' इत्यादि, 'ता'इति पूर्व
टीप
अनुक्रम
[१२]
*SH
~244~