________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३८]
पष्टिभागेषु शेपेषु, तृतीयामाश्वयुजी पौर्णमासीमुत्तरभद्रपदानक्षत्रं चर्तुदशमु मुहूर्तेषु एकस्य च मुहूर्तस्य एकस्मिन् बायटिभागे एकस्य च द्वापष्टिभागस्य सप्तविंशति सप्तपष्टिभागेषु शेषेषु, चतुर्थीमाश्वयुजी पौर्णमासी रेवतीनक्षत्रं चतुर्ष मुहसंध्येकस्य च मुहर्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेष्वेकस्य द्वापष्टिभागस्य त्रयोविंशती सप्तपष्टिभागेषु शेषेषु, पञ्चमीमाश्वयुजी पौर्ण
मासीमुत्तरभद्रपदानक्षत्रमेकस्य च मुहूर्तस्य पञ्चायति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य दशसु सप्तपष्टिभागेषु शेपेषु लापरिसमापयति । कतियपण'मित्यादि, कात्तिकी पौर्णमासी कतिनक्षत्राणि युञ्जन्ति !, भगवानाह-वे नक्षत्रे युद्ध, तयथा
भरणी कृत्तिका वा, इहायश्विनीनक्षत्रमपि काश्चित् कार्तिकी पौर्णमासी परिसमापयति परं तदाश्वयुज्यां पौर्णमास्यां प्रधानमितीह तन्न विवक्षितं, तत्र प्रथमां कार्तिकी पौर्णमासी कृत्तिकानक्षत्रमेकस्य च मुहूर्तस्य चतुर्यु द्वापष्टिभागेध्वेकस्य च द्वापष्टिभागस्य द्वापष्टौ सप्तपष्टिभागेषु शेषेषु, द्वितीयां कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं पत्रिंशती मुहूर्तेधकस्य च मुहूर्तस्यैकत्रिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनपञ्चाशति सप्तषष्टिभागेषु शेषेषु, तृतीयां कार्तिकी पौर्णमासीमश्विनीनक्षत्रं सप्तसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टापश्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पत्रिंशति सप्तपष्टिभागेषु शेषेषु, चतुर्थी कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं षोडशसु मुहर्नेष्वेकस्य च मुहूर्तस्याष्टापश्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य द्वाविंशती सप्तपष्टिभागेषु शेषेषु, पञ्चमी कार्तिकी पौर्णमासी भरणीनक्षत्रं नव मुहब्बेकस्य च मुहूर्तस्य पश्चचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य नवसु.सप्तपष्टिभागेषु शेषेषु परिसमापयति । 'ता मग्गसिरं णं पुषिणमं कह णक्वत्ता जोईतित्ति ता इति पूर्ववत्, कति नक्षत्राणि मार्गशीर्षी पौर्णमासी युञ्जन्तिी,
टीप
अनुक्रम [२]
~246