________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३८]
भागा सहिछेअकया ॥ ७॥ उगुणहूं पोट्टवयातिसु चेव नवोत्तरं च रोहिणिया । तिसु नवनवएसु भवे पुणवसू फग्गुणीओ य ॥८॥ पंचेव उगुणपनं सयाइ उगुणुत्तराई छवेव । सोज्झाणि विसाहासुं मूले सत्तेव नोआला ॥ ९॥ अट्ठसय उगुणवीसा सोहणगं उत्तराण साढाणं । चउवीसं खल भागा छाबडी चुण्णिआओ य ॥ १०॥ एआइ सोहइत्ता जं सेसं तं हवेह नक्षत्तं । इत्थं करेइ उडुवइ सूरेण |सम अमावास ॥ ११ ॥ इच्छापुनिमगुणिओ अबहारो सोत्थ होइ काययो । तं चेव य सोहणगं अभिई आई तु कायर्व ॥ १२ ॥ सुद्धमि|5 अ सोहणगे जं सेसं तं भविज नक्खतं । तत्थ य करेइ उडुबइ पडिपुन्नो पुन्निमं विउलं ॥ १३ ॥ | एतासां गाथानां क्रमेण व्याख्या-याममावास्यामिह-युगे ज्ञातुमिच्छसि, यथा कस्मिन्नक्षत्रे वर्तमाना परिसमाता भवतीति तावद्रूपैर्यावत्योऽमावास्या अतिक्रान्तास्तावत्याः सङ्ग्याया इत्यर्थः, वक्ष्यमाणस्वरूपं अवधार्यते-प्रथमतया स्था-12 प्यते इलाधार्यो-ध्रुवराशिस्तमवधार्यराशिं पट्टिकादौ स्थापयित्वा चतुर्विशत्यधिकेन पर्वशतेन सङ्गणयेत्, अथ किंप्रमा-४ णोऽसाववधार्यों राशिरिति तत्प्रमाणनिरूपणार्थमाह-'छावड्डी' गाहा, षट्पष्टिर्मुहतो एकस्य च मुहर्तस्य पञ्च परिपूर्णा द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टितमो भागः, एतावत्प्रमाणोऽवधार्यराशिः, कथमेतावत्प्रमाणस्यास्योत्पत्तिरिति चेत् !, उच्यते, इह यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे !, राशित्रयस्थापना-१२४ । ५।२। अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चलक्षणो गुण्यते, जाता दश, तेषां चतुविशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्तना क्रियते, जात उपरितनश्छेद्यो राशिः पथकरूपोऽऽधस्तनो द्वापष्टिरूपः, लब्धाः पञ्च द्वापष्टिभागाः, एतेन नक्षत्राणि कर्तव्यानीति नक्षत्रकरणार्थमष्टा
टीप
अनुक्रम
[१२]
~238~