________________
आगम
(१७)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम
[५२]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [३८]
----- प्राभूतप्राभूत] [5]. प्राभृत [10] पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७], उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञसिवृत्तिः ( मल० )
॥११२ ॥
"
चेमा अमावास्याः प्रज्ञप्ताः, तद्यथा - 'श्राविष्ठी प्रोष्ठपदी' इत्यादि, तत्र श्रविष्ठा धनिष्ठा तस्यां भवा श्राविष्ठी - श्रावण| मासभाविनी प्रोष्ठपदा-उत्तरभाद्रपदां तस्यां भवा प्रोष्ठपदी- भाद्रपदमासभाविनी, अश्वयुजि भवा आश्वयुजी अश्वयुगमास भाविनी, एवं मासक्रमेण तत्तन्नामानुरूपनक्षत्रयोगात् शेषा अपि वक्तव्याः । सम्प्रति यैर्नक्षत्रैरेकैका पूर्णमासी परिसमाप्यते तानि पिपृच्छपुराह-'ता सावहिन्न' मित्यादि, ता इति पूर्ववत् श्रविष्ठ पौर्णमासी कति नक्षत्राणि युअंति ? - कति नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्ति, भगवानाह - 'ता तिन्नि' इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति त्रीणि नक्षत्राणि चन्द्रेण सह यर्थायोगं संयुज्य परिसमापयन्ति, तद्यथा-अभिजित् श्रवणो धनिष्ठा च, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठीं पौर्णमासीं परिसमापयतः, केवलमभिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति तदपि परिसमापयतीत्युक्तं कथमेतदवसीयते इति चेत्, उच्यते, इह प्रवचन प्रसिद्धममावास्यापौर्णमासीविषयंचन्द्रयोगपरिज्ञानार्थमिदं करणम्
"
Eration intimatin
➖➖➖➖➖➖➖
नामिह अमावासं जह इच्छसि कम्भि होइ रिक्खम्मि । अवहारं ठरविज्जा तत्चियरूवेहि संगुण ॥ १ ॥ छायट्ठी य मुहुत्ता बिसट्ठिभागा य पंच पडिपुना । बासट्टिभागसचडिगो य इको हवछ भागो ॥ २ ॥ एयमवहाररासि इच्छअमावाससंगुणं कुज्जा । नक्खताणं एतो सोहण विद्दि निसामेह ॥ ३ ॥ बाबीसं च मुहुधा छायालीसं विसट्टिभागा य एवं पुणबसुस्स य सोहेयचं हवइ बुच्छं ॥ ४ ॥ बावचरं सयं फग्गुणीणं बाणउइय वे विसाहामु । चत्तारि अ बायाला सोज्झा अह उत्तरासादा ॥ ५ ॥ एवं पुणबसुस्स य बिसट्टिभागसहियं तु सोहणगं । इत्तो अमिईआई विइयं वृच्छामि सोहणगं ॥ ६ ॥ अभिहस्स नव मुहुत्ता बिसट्टिभागा य हुति चडवीसं । छाबट्टी असमता
F&P Onl
---
~237~
१० प्राभृते
६ प्राभूतप्राभृतं पूर्णिमादि नक्षत्रं सू ३८
॥ ११२ ॥