________________
आगम (१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [६], -------------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३८]
सूर्यप्रज्ञ- दशभिः शतस्त्रिंशदधिकः सप्तपष्टिभागरूपैर्गुण्यन्ते, जातान्येकनवतिः शतानि पश्चाशदधिकानि ९१५०, छेदराशिरपि१० प्राभृते विवृत्तिःलाद्वापष्टिप्रमाणः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशदधिकानि ४१५४, उपरितनराशिर्मुहूर्त्तान-14
६प्राभूत
प्राभूत यनाय भूयखिं शता गुण्यते, जाते द्वे लक्षे चतुःसप्ततिः सहस्राणि पञ्च शतानि २७४५००, तेषां चतुष्पश्चाशदधिकैकच
पूर्णिमादि ॥११॥
त्वारिंशच्छतैर्भागहरणं, लब्धाः षट्षष्टिर्मुहर्ताः ६६, शेषा अंशास्तिष्ठन्ति त्रीणि शतानि पत्रिंशदधिकानि ३३६, ततो नक्षत्रं द्वापष्टिभागानयनार्थं तानि द्वाषष्ट्या गुण्यन्ते, जातानि विंशतिः सहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि २०८३२, सू३८ तेषामनन्तरोक्तेन छेदराशिना ४१५४ भागो ह्रियते, लब्धाः पञ्च द्वापष्टिभागाः ५, शेषास्तिष्ठन्ति द्वाषष्टिः, ततस्तस्या द्वापट्या अपवर्तना क्रियते, जात एककः, छेदराशेरपि द्वाषट्याऽपवर्तनायां लब्धाः सप्तपष्टिः, तत आगतं षट्पष्टिद्वों एकस्य च मुहूर्तस्य पश्च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभाग इति, तदेवमुक्तमवधायराशिप्रमाण,
सम्पति शेषविधिमाह-'एयमवहारे'त्यादि, एतं-अनन्तरोदितस्वरूपमवधार्यराशिमिरछाऽमावास्यासंगुणं-याममामावास्यां ज्ञातुमिच्छसि तत्सलया गुणितं कुर्यात्, अत ऊर्च च नक्षत्राणि शोधनीयानि, ततोऽत ऊर्च नक्षत्राणां शोधनक
विधि-शोधनकप्रकारं वक्ष्यमाणं निशमयत-आकर्णयत । तत्र प्रथमतः पुनर्वसुशोधनकमाह-यावीसं'चेत्यादिगाथा, द्वाविंशतिर्मुहर्ता एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वापष्टिभागाः एतद्-एतावत्प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्ण भवति । शोद्धव्यं, कथमेवं प्रमाणस्य शोधनकस्योत्पत्तिरिति चेत् १, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पश्च सूर्यनक्षत्रपर्याया लभ्यन्ते तदैक पर्वातिक्रम्य कतिपयास्तेनैकेन पर्वणा लभ्यन्ते !, राशित्रयस्थापना-१२४ । ५। १ । अत्रान्त्येन
अनुक्रम [२]
~239~