________________
आगम
(१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [५], -------------------- मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रत सूत्रांक [३७]]
C
।
। तदेवमुक्तं दशमस्य प्राभृतस्य चतुर्थं प्राभृतप्राभृतं, सम्प्रति पश्चममारभ्यते, तस्य चायमर्थाधिकारो-यथा 'कुलानि | वक्तव्यानीति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते कुला आहिताति वदेजा, तत्थ खलु इमे वारस कुला वारस अवकुला चत्तारि कुलोचकुला, वारसा कुला, तंजहा-धणिहाकुलं उत्तराभवताकुलं अस्सिणीकुलं कत्तियाकुलं संठाणाकुलं पुस्साकुलं महाकुलं| उत्तराफरगुणीकुलं चित्ताकुलं विसाहाकुलं मूलाकुलं उत्तरासाढाकुलं,बारस उवकुला, तंजहा-सवणो उपकुलं पुवपट्ठवताउवकुलं रेवतीवकुलं भरणीउपकुलं पुणवसुज्वकुल अस्सेसावकुलं पुषाफग्गुणीजवकुलं हत्याउन चकुलं सातीयकुलं जेट्ठाजयकुलं पुवासाढाउचकुलं, चत्तारि कुलोवकुलातं०-अभीयीकुलोवकुलं सतभिसयाकुलोबकुलं अद्धाकुलोवकुलं अणुराधाकुलोवकुलं (सूत्रं ३७)॥दसमस्स पाहुष्टस्स पंचमं पाहुड पाहुढं समत्तं । | 'ता कहं ते इत्यादि, ता इति पूर्ववत् , कथं?-केन प्रकारेण भगवन् ! त्वया कुलान्याख्यातानीति वदेतु , एवमुक्त भगवानाह-'तत्थे'त्यादि, इह न केवलं भगवता कुलान्येवाख्यातानि किंतूपकुलानि कुलोपकुलानि च, ततो निर्धारणार्थप्रतिपत्त्यर्थ तत्रेति, भगवान् ब्रूते-'तत्र' तेषां कुलादीनां मध्ये खल्विमानि द्वादश कुलानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , इमे इति च प्रतिपदमभिसम्बध्यते, इमानि वक्ष्यमाणस्वरूपाणि द्वादश उपकुलानि, इमानि-वक्ष्यमाणस्वरूपाणि चत्वारि कुलोपकुलानि प्रज्ञप्तानि, अथ किं कुलादीनां लक्षणम्, उच्यते, इह नक्षत्रैः प्रायः सदामासानां परिसमाप्तय उपजायन्ते माससदृशमामानि च तानि नक्षत्राणि कुलानीति प्रसिद्धानि, तद्यथा-श्राविष्ठो मासः प्रायः श्रविष्ठया धनिष्ठापरपर्यायया परिसमा
अनुक्रम
[५१]
अथ दशमे प्राभृते प्राभृतप्राभृतं- ४ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- ५ आरभ्यते
~234~