________________
आगम
(१७)
प्रत
सूत्रांक
[३७]
दीप
अनुक्रम
[५१]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [ ५ ],
प्राभृत [१०],
मूलं [३७]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञविवृत्तिः
( मल० )
॥ १११ ॥
तिमुपैति १ भाद्रपद उत्तरभद्रपदया २ अश्वयुक् अश्विन्या इति ३, धनिष्ठादीनि प्रायो मासपरिसमापकानि माससदशनामानि कुलानि यानि च कुलानामुपकुलानां चाधस्तनानि तानि कुलोपकुलानि अभिजिदादीनि चत्वारि नक्षत्राणि, उक्तं च - "मासाणं परिणामा हुँति कुला उबकुला उ हिडिमगा । हुंति पुण कुलोवकुला अभिईसयभद्दअणुराहा ॥ १ ॥ अत्र 'मासाणं परिणामा' इति प्रायो मासानां परिसमापकानि कचित् 'मासाण सरिसनामा' इति पाठः, तत्र मासानां सदृशनामानीति व्याख्येयं, 'सय'त्ति शतभिषक, शेषं सुगमं, सम्प्रति यानि द्वादश कुलानि यानि च द्वादश उपकुलानि यानि च चत्वारि कुलोपकुलानि तानि क्रमेण कथयति 'बारस कुला तंजहा इत्यादि सुगमं ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं प्राभृतस्य प्राभृतप्राभृतं ५ समाप्तं
तदेवमुक्तं दशमस्य प्राभृतस्य पश्थमं प्राभृतप्राभृर्त, सम्प्रति षष्ठमारभ्यते, तस्य चायमर्थाधिकारः- यथा पाणमास्योऽमावास्यश्च वक्तव्या' इति ततस्तद्विषयं प्रश्नसूत्रमाह
ता- कहं ते पुण्णिमासिणी आहितेति वदेज्जा १, तस्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अमावासाओ पण्णत्ताओ, तंजहा- साविट्ठी पोहबती आसोया कत्तिया मग्गसिरी पोसी माही फग्गुणी देती विसाही जेट्ठामूली आसाठी, ता साविद्विष्णं पुण्णमासिं कति णक्खत्ता जोएति १, ता तिष्णि णक्खता जोइंति, तं० - अभिई सवणो घणिट्ठा, ता पुढवती, पुवतीष्णं पुष्णिमं कति णक्लसा
F&PO
अथ दशमे प्राभृते प्राभृतप्राभृतं ५ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- ६ आरभ्यते
~235~
१० प्राभृते
५ प्राभृत प्राभृतं कुलादि सू ३७
॥ १११ ॥