________________
आगम (१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [४], -------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ-
%
प्रत
(मल.)
॥११॥
85%
जोगं जोएइ, तओ पच्छा अवरं च राई, एवं खलु मूलनक्खत्वं एगं च दिवस एगं च राई चंदेण सद्धिं जोगं जोएइ, जोग १० प्राभूते जोइत्ता जोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता पातो चंदं पुत्रासादाणं समप्पेई' इदमपि पूर्वाषाढानक्षत्रं प्रातश्चन्द्रेण प्राभृत|सह योगमुक्तयुक्त्या समुपैति इति पूर्वभागं विज्ञेयं, एतदेवाह-'पुवासादा जहा पुचभवया,' यथा पूर्वभद्रपदा तथा ४
प्राभूत
सू३६ पूर्वापाढा वक्तव्या, सा चैवम्-'ता पुषासाढा खलु नक्खत्ते पुवभागे समकूखेत्ते तीसइमुहुचे तप्पडमयाए पातो चंदेण सद्धिं जोगं जोएइ, अवरं च राई, एवं खलु पुवासादानक्खत्ते एगं च दिवस एगं च राई चंदेण सद्धिं जोगं जोएइ, जोग जोइत्ता जोगं अणुपरियट्टेइ जोग अणुपरियट्टित्ता पाओ चंदं उत्तरासाढाणं समप्पेई', उत्तराषाढानक्षत्रं च बर्द्धक्षेत्र-४ त्वादुभयभागमवसेयं, तथा चाह-'उत्तरासादा जहा उत्तरभद्दवया' यथा उत्तरभद्रपदा तथा उत्तराषाढा वक्तव्या, तद्यथा-'उत्तरासादा खलु नक्खत्ते उभयंभागे दिवङखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोर्ग जोएइ अवरं च राई तओ पच्छा अवरं दिवसं, एवं खलु उत्तरासाढानखत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोग जोएइ, जोगं जोइत्ता सायं चंदमभिईसवणाणं समप्पेइ, तदेवं बाहुल्यमधिकृत्योकप्रकारेण यथोक्तेषु कालेषु नक्षत्राणि
|॥११०॥ चन्द्रेण सह योगमुपयन्ति, ततः कानिचित्पूर्वभागानि कानिचित्पश्चादागानि कानिचिन्नक्तंभागानि कानिचिदुभयभागान्युक्तानीति ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं-४ समाप्तं
*
अनुक्रम [५०]
FirmaaMAPINANORN
~233~