________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [४], -------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३६]
SEXTRESS
युज्यमानं विवक्षित्वा सामान्यतः सायं चन्द्रेण 'सद्धिं जोगं जुजति' इत्युक्त, अथवा युगस्यादिमतिरिच्यान्यदार बाहुल्यमधिकृत्येदमुक्कं ततो न कश्चिद्दोषः, 'ततो पच्छा इत्यादि, पश्चात्-तत ऊर्व अपरमन्यं सातिरेक दिवसं यावत्, एतदेवोपसंहारव्याजेन व्यक्तीकरोति–'एवं खलु'इत्यादि, एवमुक्तेन प्रकारेण खल्षिति निश्चये अभिजिच्छ्षणे द्वे नक्षत्रे | सायंसमयादारभ्य एकां रात्रि एकं च सातिरेक दिवसं चन्द्रेण सार्द्ध योगं युङ्गः, एतावन्तं च कालं योगं युक्त्वा तद-४ नन्तरं योगमनुपरिवर्तयते, आत्मनश्यावयत इत्यर्थः, योगं चानुपरिवत्वं सायं दिवसस्य कतितमे पश्चाद्धागे चन्द्रं धनिछायाः समर्पयतस्तदेवमभिजिच्छ्रवणधनिष्ठाः सायंसमये चन्द्रेण सह प्रथमतो योगं युञ्जन्ति, तेनामूनि त्रीण्यपि पश्चाद्भागान्यवगन्तव्यानि, 'ता'इत्यादि, ततः समर्पणादनन्तरं धनिष्ठा खलु नक्षत्रं पश्चाद्भाग, सायंसमये तस्य प्रथमतश्चन्द्रेण सह युज्यमानत्वात् , समक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतया सायंसमये चन्द्रेण सह योगं युनक्ति, चन्द्रेण सह योगं युक्त्वा ततः सायंसमयादूचं ततः पश्चाद्वात्रिमपरं च दिवसं यावद्योगं युनक्ति, एतदेवोपसंहारच्याजेन व्याचष्टे-एवं खल्वि त्यादि सुगम, यावद्योगमनुपरिवर्त्य सायंसमये चन्द्रं शतभिषजः समर्पयति प्रायः परिस्फुटनक्षत्रमण्डलावलोके, तत | इदं नक्षत्रं नक्तंभागं द्रष्टव्यं, तथा चाह-'ता'इत्यादि, ता इति ततः समर्पणादनन्तरं शतभिषा नक्षत्रं खलु नकभागमपार्द्धक्षेत्रं पञ्चदशमुहूर्त तत्प्रथमतया चन्द्रेण सार्द्ध योग युनक्ति, तच्च तथायुक्तं च सन्न लभते अपरं दिवसं, पञ्चदशमुहर्त्तप्रमाणत्वात् , किन्तु राज्यन्तरेव योगमधिकृत्य परिसमाप्तिमुपैति, तथा चाह-एवं खल्वि'त्यादि सुगम, यावयोगमनुपरिवर्त्य प्रातश्चन्द्रं पूर्वयोः प्रोष्ठपदयो-भद्रपदयोः समर्पयति, इह पूर्वप्रोष्ठपदानक्षत्रस्य प्रातश्चन्द्रेण सह प्रथम
अनुक्रम [५०]
~226~