________________
आगम (१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [४], -------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सयमजप्तिवृत्तिः
प्रत
(मल.)
॥१०७॥
सूत्राक [३६]]
तया योगः प्रवृत्त इतीदं पूर्वभागमुच्यते, तथा चाहता पुर्वेत्यादि, ततः समर्पणादनन्तरं पूर्वप्रोष्ठपदानक्षत्रं खलु १० प्राभृते पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतया प्रातश्चन्द्रेण सह योगं युनक्ति, तच्च तथायुक्तं सत् ततः प्रातः समयादूर्व त |४ प्रामृत सकलं दिवसमपरां च रात्रिं यावद्वर्तते, एतदेवोपसंहारव्याजेनाह-एवं खल्वि'त्यादि सुगम यावद्योगमनुपरिवत्यै | प्राभृतं मातश्चन्द्रभुत्तरयोः प्रोष्ठपदयोः समर्पयति, इर्द किलोत्तराभद्रपदाख्य-नक्षत्रमुक्तप्रकारेण प्रातश्चन्द्रेण सह योगमधि
योगादिः गच्छति, केवलं प्रथमान् पञ्चदश मुहर्तान् अधिकानपनीय समक्षेत्रं कल्पयित्वा यदा योगश्चिन्त्यते तदा नक्तमपि योगो-II ऽस्तीत्युभयभागमवसेयं, तथा चाह-ता'इत्यादि, ततः समर्पणादनन्तरं (उत्तर) प्रोष्ठपदानक्षत्रं खल्लूभयभार्ग ब्यक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त तत्प्रथमतया-योगप्रथमतया प्रातश्चन्द्रेण सार्द्ध योगं युनक्ति, तच्च तथायुक्तं सत्तं सकलमपि दिवसमपरां च रात्रिं ततः पश्चादपरं दिवसं यावद् वर्तते, एतदेवोपसंहारव्याजेन व्यक्तीकरोति-'एवं खल्वि'त्यादि | सुगर्म, यावद्योगमनुपरिवर्त्य सायंसमये चन्द्र रेवत्याः समर्पयति, तत्र रेवतीनक्षत्रं सायंसमये चन्द्रेण सह योगमधिगच्छति, ततस्तत्पश्चाद्भागमवसेयं, तथा चाहता रेवई' इत्यादि, 'ता' इति ततः समर्पणादनन्तरं शेष सुगम, इदं च चन्द्रेण सह युक्तं सत्सायंसमयादूई सकलां रात्रि अपरं च दिवस यावच्चन्द्रेण सह युक्तमवतिष्ठते, समक्षेत्रत्वात् , एतदेवोपसंहारत आह–एवं खल्वि'त्यादि सुगम, यावद्योगमनुपरिवर्त्य सायंसमये चन्द्रमश्विन्याः समर्पयति, तत इदमप्यश्विनीनक्षत्र सायंसमये चन्द्रेण सह युज्यमानत्वात् पश्चामागमवसेयं, तथा चाह-'ता'इत्यादि | सुगम, नवरमिदमपि अश्विनीनक्षत्रं समक्षेत्रत्वात् सायंसमयादारभ्य तां सकलां रात्रिमपरं च दिवसं यावचन्द्रेण सह |
दीप
अनुक्रम [५०]
॥१०७॥
~227~