________________
आगम
(१७)
प्रत
सूत्रांक
[३६]
दीप
अनुक्रम
[५० ]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [४],
मूलं [३६]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः ( मल०)
॥१०६ ॥
उत्तराभवता हत्थो चित्ता य जहा धणिट्ठा साती जहा सतभिसया विसाहा जहा उत्तरभदवदा अणुराहा जहा धणिट्टा सयभिसया मूला पुचासादा य जहा पुर्व भद्दपदा उत्तरासाढा जहां उत्तराभद्दवता (सूत्रं ३६) ।। दसमस्स चउत्थं पाहुडपाहुडे समत्तं ॥
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं त्वया भगवन् योगस्यादिराख्यात इति वदेत् १, इह निश्चयनयमतेन चन्द्रयोगस्यादिः सर्वेषामपि नक्षत्राणामप्रतिनियतकालप्रमाणा, ततः सा करणवशादवगन्तव्या, तच्च करणं ज्योतिष्करॐ ण्डके समस्तीति तट्टीकां कुर्वता तत्रैव सप्रपञ्चं भावितं अतस्ततोऽवधार्य, अत्र तु व्यवहारनयमधिकृत्य बाहुल्येन यस्य नक्षत्रस्य यदा चन्द्रयोगस्यादिर्भवति तमभिधित्सुराह - 'अभी इ' इत्यादि, ता इति पूर्ववत् द्वे अभिजिच्छ्रवणाख्ये नक्षत्रे पश्चाद्भागे समक्षेत्रे, इहाभिजिन्नक्षत्रं न समक्षेत्रं नाप्यपार्द्धक्षेत्रं नापि यर्द्धक्षेत्रं, केवलं श्रवणनक्षत्रेण सह सम्बद्धमु पात्तमित्यभेदोपचारात् तदपि समक्षेत्रमुपकल्प्य समक्षेत्रमित्युक्तं, सातिरेके कोनचत्वारिंशन्मुहूर्त्तप्रमाणे, तथाहि —स्पतिरेका नव मुहर्त्ता अभिजितस्त्रिंशन्मुहूर्त्ताः श्रवणस्येत्युभयमीलने यथोक्तं मुहूर्त्तपरिमाणं भवति, तत्प्रथमतया - चन्द्रयो| गस्य प्रथमतया सायं-विकालवेलायां, इह दिवसस्य कतितमाच्चरमाद्भागादारभ्य यावद्रात्रेः कतितमो भागो यावन्नाद्यापि परिस्फुटनक्षत्रमण्डला लोकस्तावान् कालविशेषः सायमिति विवक्षितो द्रष्टव्यः तस्मिन् सायंसमये चन्द्रेण सार्द्धं योगं युक्तः, इहाभिजिन्नक्षत्रं यद्यपि युगस्यादौ प्रातश्चन्द्रेण सह योगमुपैति तथापि श्रवणेन सह सम्बद्धमिह तद्विवक्षितं, श्रवणनक्षत्रं च मध्याहादूर्ध्वमपसरति दिवसे चन्द्रेण सह योगमुपादत्ते ततस्तत्साहचर्यात् तदपि सायंसमये चन्द्रेण
mats
Fit P&P O
~225~
१० प्राभूते
४ प्राभृतप्राभृतं योगादिः
सू ३६
॥१०६ ॥