________________
आगम
(१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [४], -------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३६]
ॐॐॐॐॐॐ
एवं खलु उत्तरापोहवताणक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएति अवरं च राति, ततोपच्छा अवरं दिवसं, एवं खलु उत्सरापोहवताणक्वत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएति जोइत्ता जोयं अणुपरियति त्ता साग चंदं रेवतीणं समप्पेति, ता रेवती खलु णक्खत्ते पच्छभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोयं जोएति, ततो पच्छा अवरं दिवसं, एवं खलु रेवतीणक्खत्ते एग राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति २त्ता जोयं अणुपरियति २त्ता सागं चंदं अस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समखेत्ते तीसतिमुहुत्ते तप्पडमताए सागं चंदेण सद्धि जोयं जोएति, ततो पच्छा अवर दिवसं, एवं खलु अस्सिणीणक्खत्ते एर्ग च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति २त्ता जोगं अणुपरियइ २त्ता सागं चंदं भरणीणं समप्पेति, ता भरणी खलु णवत्से णसं
भागे अवङखेत्ते पण्णरसमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, णो लभति अवरं दिवसं, एवं ४ खलु भरणीणक्खत्ते एग राई चंदेणं सद्धिं जोयं जोएति २त्ता जोयं अणुपरियति २त्ता पादो चंदं कत्ति&याणं समप्पेति, ता कत्तिया खलु णक्वत्ते पुर्वभागे समक्खित्ते तीसइमुहुत्ते तप्पलमताए सागं चंदेणं
सद्धिं जोगं जोएति २त्ता जोयं अणुपरियड २ हित्ता पादो चंदं रोहिणीणं समप्पेति, रोहिणी जहा उत्तरभवता मगसिरं जहा धणिट्ठा अदा जहा सतभिसया पुणवसु जहा उत्तराभद्दवता पुस्सो जहा धणिट्ठा अस्सेसा जहा सतभिसया मघा जहा पुवाफग्गुणी पुवाफग्गुणी जहा पुबाभद्दवया उत्तराफग्गुणी जहा
अनुक्रम [५०]
E
FridaIMAPIVAHauwone
~224~