________________
आगम (१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञसिवृत्तिः (मल.)
सूत्राक [३५]]
॥१०॥
पुवासादा, तत्थ जे णक्खत्ता पच्छभागा समखेत्ता तीसतिमुहुत्ता पं०,ते णं दस, तंजहा-अभिई सवणो|
१०प्राभृते धणिट्ठा रेवती अस्सिणी मिगसिरं पूसो हत्थो चित्सा अणुराधा, तत्थ जे ते णक्खत्ता संभागा अद्धब-18प्राभतखेत्ता पण्णरसमुहुत्ता पं० ते णं छ, तंजहा-सयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते
प्राभूत णक्वत्ता उभयंभागा दिवड्डखेत्ता पण्णतालीसं मुहत्ता पं० ते णं छ, तंजहा-उत्तरापोट्टवता रोहिणी पुण-पश्चाद्धागावसू उत्तराफरगुणी विसाहा उत्तरासादा (सूत्रं ३५) दसमस्स ततियं पाहुडपाहुडं समत्तं ॥
दीनि सू३५ | 'ता कहं ते'इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण भगवन् ! त्वया एवंभागानि-वक्ष्यमाणप्रकारभागानि नक्षत्राणि आख्यातानि इति भगवान् वदेत् , एवमुक्त भवगानाह-ता एएसि ण'मित्यादि, 'ता' इति पूर्ववत्, एतेपामष्टाविंशतेनक्षत्राणां मध्येऽस्तीति सन्ति तानि नक्षत्राणि यानि पूर्वभागानि-दिवसस्य पूर्वभागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पूर्वभागानि 'समक्खेत्ता' इति सम-पूर्णमहोरात्रप्रमितं क्षेत्र चन्द्रयोगमधिकृत्यास्ति येषां तानि समक्षेत्राणि अत एव त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि पश्चाद्भागानि-दिवसस्य पश्चात्तनो भागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पश्चादूभागानि समक्षेत्राणि त्रिंशन्मुहूर्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि नभागानि' नक्तं-रात्री चन्द्रयोगस्यादिमधिकृत्य भाग:-अवकाशो येषां तानि तथा, 'अपार्द्धक्षेत्राणी'&ा॥१०४॥ |ति अपगतमद्धे यस्य तदपार्द्ध, अर्द्धमात्रमित्यर्थः, अपार्द्धमर्द्धमानं क्षेत्रमहोरात्रप्रमितं येषां चन्द्रयोगमधिकृत्य तानि । अपार्द्धक्षेत्राणि, अत एव पश्चदशमुहर्रानि, पञ्चदश चन्द्रयोगमधिकृत्य मुहर्ता विद्यन्ते येषां तानि तथा प्रशानि, तथा
अनुक्रम
[४९]
~221