________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [३४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३४]
तन् यावत्सूर्येण समं योगमश्नुवते तानि पट्, तद्यथा-'उत्तरभवया इत्यादि, एतानि हि पडपि नक्षत्राणि प्रत्येक चन्द्रेण सम सप्तषष्टिभागानां शतमेकस्य च सप्तषष्टिभागस्याई ब्रजन्ति, तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं व्रजनमवगन्तव्यं, शतस्य च पश्चभिर्भागे हृते लब्धा विंशतिः अहोरात्राः, यदपि चैकस्य पञ्चभागस्यार्द्धमुद्धरति | | तदपि त्रिंशता गुण्यते, जाता त्रिंशत, तस्या दशभिभोगे हुते लब्धात्रयो महत्तों इति ॥....... ..
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं-प्राभृतस्य प्राभृतप्राभृतं- २ समाप्त उक्तं दशमस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं, सम्प्रति तृतीयमारभ्यते, तस्य चायमाधिकार:- एवंभागानि नक्षत्राणि वक्तव्यानी'ति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते एवंभागा आहितातिवदेजा ?, ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता एवंभागा समखेत्ता पं०, अस्थि णक्खत्ता पच्छभागा समक्खेत्ता तीसमुहुत्ता पं०, अस्थि णक्षत्ता णसंभागा अवडखेत्ता पण्णरसमुहत्ता पं०, अस्थि णवत्ता उभयंभागा दिवमुखेत्ता पणतालीसं मुहुत्ता पं०, ता एएसिणं अट्ठावीसाए णवत्ताणं कतरे णक्वत्ता पुर्वभागा समवेत्ता तीसतिमुहुत्ता पं० कतरे कतरे कतरे नक्खत्ता उभयंभागा दिवट्ठखेत्ता पणतालीसतिमुहुत्ता पं०,ता एतेसि णं अट्ठावीसाए णकखत्ताणं तत्थ जे ते णक्खत्ता, पुवंभागा समखेत्ता तीसतिमुहुत्ता पं० ते णं छ, तंजहा-पुच्चापोडवता कत्तिया मघा पुवाफग्गुणी मूलो
अनुक्रम
[४८
JAMERIrshinintimatsinal
अथ दशमे प्राभृते प्राभृतप्राभृतं- २ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- ३ आरभ्यते
~220~