________________
आगम
(१७)
प्रत
सूत्रांक
[३४]
दीप
अनुक्रम
[४८]
मूलं [३४]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञसिवृत्तिः
( मल० )
॥ १०३ ॥
Jain E
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [२],
४
प्राभृतं नक्षत्रैः सूर्य
पञ्चभिर्भागे हृते लब्धाः षण्मुहर्त्ता इति उक्तं च- "अभिई उच्च मुहुत्ते चत्तारि य केवले अहोरते । सूरण समं वच्चइ २२० प्राभृते इत्तो सेसाण बुच्छामि ॥ १ ॥ [ ग्रंथाग्रं० ३००० ] तथा तत्र —- तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि षटू २ प्राभृतअहोरात्रानेकविंशतिं च मुहूर्त्तान् यावत् सूर्येण समं योगमुपयन्ति तानि षटू, तद्यथा - 'सयभिसया' इत्यादि, तथाहि--- एतानि नक्षत्राणि प्रत्येकं चन्द्रेण समं सार्द्धन त्रयस्त्रिंशत्समाकान् सप्तषष्टिभागानहोरात्रस्य व्रजन्ति अपार्द्धक्षेत्रस्यादे तेषां तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं त्रजन्तीति प्रत्येयं प्रागुक्तकरणप्रामाण्यात्, त्रयस्त्रिंशतश्च पश्चभि- ४ योगःसू३४ भगे हुते लब्धाः षट् अहोरात्राः, पश्चादवतिष्ठन्ते सार्द्धास्त्रयः पञ्चभागाः, ते सवर्णनायां जाताः सप्त, मुहूर्त्तानयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते दशोत्तरे २१०, एते च मुहर्त्तार्द्धगते, ततः परिपूर्णमुहूर्त्तानयनाय दशभिर्भागो हियते, लब्धा एकविंशतिर्मुहूर्त्ताः उक्तं च- “सयभिसया भरणीओ अदा अस्सेस साइ जिट्ठा य । वञ्चति मुहुत्ते इक्कीस इच्छेवऽहोरते ॥ १ ॥ तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि त्रयोदश अहोरात्रान् द्वादश चे मुहर्त्तान् यावत् सूर्येण समं योगं युञ्जन्ति तानि पञ्चदश, तद्यथा - 'सवणो' इत्यादि, तथाहि अमूनि परिपूर्णान् सप्त| षष्टिभागान् चन्द्रेण समं व्रजन्ति, ततः सूर्येण सह एतानि पञ्चभागानप्यहोरात्रस्य सप्तषष्टिसङ्ख्यान् गच्छन्ति, सप्तषष्टेश्व पञ्चभिर्भागे लब्धास्त्रयोदश अहोरात्राः, शेषौ च द्वौ भागौ तिष्ठतः, तौ त्रिंशता गुण्येते, जाताः षष्टिः, तस्याः पञ्चभिर्भागे हते लब्धा द्वादश मुहर्त्ताः उक्तं च-- “अवसेसा नक्खत्ता पञ्चरसवि सूर सहगया जंति । बारस चेव मुहुत्ते तेरसय समे अहोर ते ॥ १ ॥” तथा तत्र - तेषामष्टाविंशतिर्नक्षत्राणां मध्ये यानि नक्षत्राणि विंशतिमहोरात्रान् त्रीन मुहू
F&P Us On
~219~
॥१०३॥