________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [३४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- अवसेसा नक्खत्ता पनरस ए हुंति तीसइमुहुत्ता । चंदमि एस जोगो नक्खत्ताणं समक्खाओ ॥२॥ तदेवमुक्को नक्ष- १० प्राभते प्तिवृत्तिःलावाणां चन्द्रेण सह योगः, सम्प्रति सूर्येण सह तमभिधिरसुराह
M२प्राभृत(मलता एतेसिणं अट्ठावीसाए णक्खसाणं अस्थि णवत्ते जे णं चत्तारि अहोरते छच मुटुत्ते सूरेण सद्धि प्राभृते
जोयं जोएंति, अस्थि गक्खत्ता जे णं छ अहोरत्ते एकवीसं च मुटुत्ते सूरेण सदि जोयं जोएंति, अस्थि णक्खत्ता जेणं तेरस अहोरत्ते वारस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्धि णक्वत्ता जे णं वीसं अहो
मागासू ३४ रत्से तिपिण य मुहुत्ते सूरेण.सद्धिं जोयं जोएंति, ता एतेसिणं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्तेज शाचत्तारि अहोरत्ते छच मुटुत्से सूरेण सर्द्धि जोयं जोएंति, कतरे णक्खत्ते जे णं छ अहोरत्ते एकवीसमुहत्ते
सूरेणं सद्धिं जोयं जोएंति, कतरे णक्खत्ता जेणं तेरस अहोरत्ते वारस मुहते सूरेण सद्धिं जोयं जोएंति[4 कतरे णक्खत्ता जे णं वीसं अहोरत्ते सरेण सद्धिं जोयं जोएंति, ता एतेसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जेणं चत्तारि अहोरले छच मुहत्ते सूरेण सम्जिोयं जोएंति से णं अभीयी, तत्थ जे ते णक्खत्ता जे पंछ अहोरत्ते एकवीसं च मुहत्ते सरिएण सद्धिं जोयं जोएंति ते णं छ, तं०-सतभिसया भरणी| .2
।॥१६॥ अद्दा अस्सेसा साती जेट्ठा, तत्व जे ते तेरस अहोरत्ते दुवालस य मुहत्ते सूरेण सद्धिं जोयं जोएंति ते र्ण पणरस, तंजहा-सवणो धणिट्ठा पुवाभवता रेवती अस्सिणी कतिया मग्गसिरं पूसो महा पुषाफग्गुणी हत्या चित्ता अणुराधा मूलो पुवाआसाढा, तस्थ जे ते णक्खत्ता जेणं वीसं अहोरत्ते तिपिण य मुहले सूरेण
[४७]
FridaIMAPIVAHauWORK
~217~