________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [३३]
श्रीप
तत्र-तेषामष्टाविंशति नक्षत्राणां मध्ये यानि नक्षत्राणि पश्चदश मुहूर्तान् यावञ्चन्द्रेण सह योगमश्वते तानि षट्, तद्यथाशतभिषक् इत्यादि, तथाहिएतेषां पण्णामपि नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्वान् वयखिंशद्भागान् यावच्चन्द्रेण सह योगो भवति, ततो मुहूत्र्तगतसप्तपष्टिभागकरणाथै त्रयखिंशता गुण्यन्ते, जातानि नव | शतानि नवत्यधिकानि ९९०, यदपि सार्द्ध तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टि&भागास्ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशिः सहस्रं पञ्चोत्तरं १००५, तथा चैतेषां प्रत्येक कालमधिकृत्य सीमाविस्तारोला मुहर्तगतसप्तषष्टिभागानां पश्चोत्तरं सहनं, उक्तं च-"सयभिसयाभरणीप अद्दा अस्सेस साइ जिठाए । पंचोत्तरं सहस्सं भागाणं सीमविक्खंभो ॥१॥" अस्य पञ्चोत्तरसहस्रस्य सप्तषष्ट्या भागो ह्रियते, लब्धाः पञ्चदश मुहर्चाः, उक्कं च-"सयभिसया भरणीओ अद्दा अस्सेस साइ जिहा य । एए छन्नक्खत्ता पन्नरसमुहुत्तसंजोगा ॥२॥" तथा तत्र-तेषामष्टाविशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति तानि पञ्चदश, तद्यथा-सवणों | इत्यादि, तथाहिएतेषां कालमधिकृत्य प्रत्येकं सीमाविष्कम्भो मुहर्तगतसप्तषष्टिभागानां दशोत्तरे द्वे सहस्र २०१०, | ततस्तयोः सप्तपट्या भागे इते लब्धाः त्रिंशम्मुहर्ताः, तथा तत्र यानि नक्षत्राणि पश्चचत्वारिंशतं मुहूर्तान् यावचन्द्रेण | सार्ड योर्ग युञ्जन्ति तानि षट्, तद्यथा-'उत्तरभद्रपदा'इत्यादि, तेषां हि प्रत्येक कालमधिकृत्य सीमाविष्कम्भो मुहूर्तगतसप्तषष्टिभागानां त्रीणि सहस्राणि पञ्चदशोत्तराणि ३०१५, ततस्तेषां सप्तपट्या भागे हते लब्धाः पञ्चचत्वारिंशदेव मुहूर्त्ता लभ्यन्ते, उकंच-"तिन्नेव उत्तराई पुणवसू रोहिणी विसाहा य । एए छन्नक्खत्ता पणयालमुहुससंजोगा ॥१॥
अनुक्रम
[४७]
F
OR
~216~