________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], ------------------- प्राभृतप्राभत २], -------------------- मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३३]
सूर्यप्रज्ञ- त्वाद् व्यत्ययाद्वा सन्ति तानि नक्षत्राणि यानि पञ्चदश मुहूर्तान यावच्चन्द्रेण सह योगमुपयान्ति, तथा सन्ति तानि नक्ष- १० प्राभृते प्तिवृत्तिः४ बाणि यानि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सह योगमश्नुवते, तथा सन्ति तानि नक्षत्राणि यानि पश्चचत्वारिंशतं मुहर्त्तान्५२ प्राभृत(मल०) यावश्चन्द्रेण सह योग युञ्जन्ति, एवं सामान्येन भगवतोक्के विशेषनिर्धारणार्थ भगवान पृच्छति गौतम:-'ता एएसिण- प्राभाते
नक्षत्राणां ॥१५॥ |मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये कतरनक्षत्रं यन्नव मुहूर्त्तानेकस्य च मुहर्तस्य सप्तविंशति
चन्द्रेग १. १ ४ सप्तपष्टिभागान् यावच्चन्द्रेण सह योगं युनक्ति, तथा कतराणि तानि नक्षत्राणि यानि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सहयोग
योगं युञ्जन्ति, तथा कतराणि तानि नक्षत्राणि यानि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सह योगमश्ववते, तथा कतराणि तानि नक्षत्राणि यानि पञ्चचत्वारिंशतं मुहर्तान यावञ्चन्द्रेण सार्द्ध योगमुर्पयन्ति, एवं गौतमेन प्रश्ने कृते भगवानाह-ता एएसिण'मित्यादि, 'ता'इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्ये यन्नक्षत्रं नव मुहर्तानेकस्य च मुहूर्तस्य सप्तविंशति
सप्तपष्टिभागान् यावचन्द्रेण सह योग युनक्ति तदेकमभिजिन्नक्षत्रमवसेयं, कथमिति चेत्, उच्यते, इह अभिजिन्नक्षत्रं सप्तमापष्टिखण्डीकृतस्याहोरात्रस्यैकविंशति भागान् चन्द्रेण सह योगमुपैति, तेच एकविंशतिरपि भागा मुहूर्तगतभागकरणार्थ |त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तथा च एतावान् कालमधिकृत्य सीमाविस्तारोऽभिजिन्नक्षवस्यान्यत्राप्युक्तः “छ चेव सया तीसा भागाण अभिइ सीमविक्खंभो । दिडो सबडहरगो सोहि अणंतनाणीहि ॥१॥ तेषां सप्तपट्या भागो हियते, लब्धा नव मुहर्ता एकस्य च मुहर्त्तस्य सप्तविंशतिः सक्षषष्टिभागाः ९, कच-"अभि-
Intell इस्स चंदजोगो सत्तहीखंडिओ अहोरत्तो । भोगा य एगवीसं ते पुण अहिया नव मुहत्ता ॥१॥" तथा 'तत्धे'त्यादि,
श्रीप
अनुक्रम
[४७]
१०३
Fhi
~215