________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [१०], -------------------- प्राभतप्राभत RI. -------------------- मलं [३३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [३३]
श्रीप
प्रणव मुहुत्ते सत्तावीसं च सत्तहिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जे णं पण्णरसहै मुहुत्ते चंदेणं सद्धिं जोयं पजोएंति, अस्थि णक्खत्ता जेणं पणतालीसे मुहुत्ते चंदेणं सद्धिं जोएंति, ता एएसि
णं अट्ठावीसाए नक्खत्ताणं कयरे नक्षत्ते जे णं नवमुहुत्ते सत्तावीसं च सत्तट्ठिभाए मुहत्तस्स चंदेणं सद्धिं जोएन्ति, कयरे नक्खत्ता जे णं पण्णरसमुहत्ते चंदेणं सद्धिं जोगं जोएंति, कतरे नक्खत्ता जे णं तीसं मुहुत्ते चंदेण सद्धिं जोगं जोइंति, कतरे नक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोइंति ?, ता एएसिणं अट्ठावीसाए णक्षत्साणं तत्थ जे ते णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्सट्ठिभागे मुहत्तस्स चंदेण
सद्धिं जोयं जोएंति से णं एगे अभीयी, तत्थ जे ते णक्खत्ता जेणं पण्णरस मुष्टुत्ते चंदेण सद्धिं जोयं जोएंति लाते णं छ, तं०-सतभिसया भरणी अद्दा अस्सेसा साति जेट्ठा, तत्थ जे ते णक्खत्ता जे गं तीसं मुहसं चंदेण
सद्धिं जोर्य जोयति ते पष्णरस, तं०-सवणे धणिहा पुवा भद्दवता रेवति अस्सिणी कत्तिया मग्गसिर पुस्सा महा | पुवाफग्गुणी हत्थो चित्सा अणुराहा मूलो पुवआसाढा, तत्थ जे ते पक्खत्ता जे णं पणतालीस मुहत्ते चंदेण
सद्धि जोगंजोएंति तेणंछ, तंजहा-उत्तराभहपद रोहिणी पुणवसू उत्तराफरगुणी विसाहा उत्तरासाढा(सूत्रं३३) | 'ता कहं ते'इत्यादि, ता इति पूर्ववत्, कथं भगवन् ! प्रतिनक्षत्रं मुहू ग्रं-मुहूर्तपरिमाणमाख्यातमिति वदेत् ।, एवमुक्त भगवानाह-'ता एएसि 'मित्यादि, 'ता'इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्ति तन्नक्षत्रं यन्नव मुतान् एकस्य च मुहूर्तस्य सप्तविंशति सचषष्टिभागान यायत् चन्द्रेण साई योगं युनक्ति-उपैति, तथा अस्ति-निपात
अनुक्रम
64-
[४७]
~214