________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
[३२]]
सूर्यप्रज्ञ
न्यपि सूत्राणि परिभावनीयानि, तदेवं परमतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरेवं-1१.प्राभृते शिवृत्तिः
वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-ता सवेऽवि ण'मित्यादि, ता इति पूर्ववत्, सर्वाण्यपि नक्षत्राणिश्माभूत. (मल०) अभिजिदादीनि उत्तराषाढापर्यवसानानि प्रज्ञप्तानि, कस्मादिति चेत् , उच्यते, इह सर्वेषामपि सुषमसुषमादिरूपाणां नक्षत्राव
कालविशेषाणामादि युगं 'एए उ सुसमसुसमादयो अद्धाविसेसा जुगादिणा सह पवत्तंति जुगंतेण सह समपंती'ति श्रीपा- लिकासूर ॥१५॥
दलिप्तसूरिवचनप्रामाण्यात्, युगस्य चादिः प्रवर्तते श्रावणमासि बहुलपक्षे प्रतिपदि तिथौ बालवकरणे अभिजिन्नक्षत्रे चन्द्रेण सह योगमुपागच्छति, तथा चोक्तं ज्योतिष्करण्डके-"सावणबहुलपडिवए बालवकरणे अभीइनक्खत्ते । सवत्थ | पढमसमये जुगस्स आई वियाणाहि ॥१॥' अत्र सर्वत्र भरतैरवते महाविदेहे च, शेष सुगम, ततः इत्थं सर्वेषामपि कालविशेषाणामादौ चन्द्रयोगमधिकृत्याभिजिनक्षत्रस्य वर्तमानत्वादभिजिहादीनि नक्षत्राणि प्रजातानि.ताम्येव तात्यादिनोपदर्शयति-'अभिई सवणे'त्यादि, ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य
प्राभृतप्राभृतं-१ समाप्तं तदेवमुक्त दशमस्य प्राभृतस्य प्रथम प्राभृतप्राभृतं, सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारो 'नक्षत्रविषय Pमुहर्तपरिमाणं वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह
1- ता कहं ते मुद्दत्ता य आहितेति वदेजा, ता एतेसि णं अट्ठावीसाए णवत्ताणं अस्थि णवत्रत्ते जेणं|
अनुक्रम
[४६]
अथ दशमे प्राभृते प्राभृतप्राभृतं-१ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- २ आरभ्यते
~213~