________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [१०], -------------------- प्राभतप्राभत [१].-------------------- मलं [३२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
*55558
वाते आहितेति वदेज्जा !, तत्थ खलु इमाओ पंच पडिवत्तीओ पनत्ताओ, तत्थेगे एवमाइंसु ता सब्वेवि &ाणं णक्खत्ता कत्तियादिया भरणिपज्जवसाणा एगे एवमासु', एगे पुण एवमाइंसु, ता सवेवि णं णक्खत्ता |महादीया अस्सेसपज्जवसाणा पण्णत्ता, एगे एवमाहंसु, एगे पुण एवमाहंसु, ता सबेवि णं णक्खत्ता घणि
हादीया सवणपज्जवसाणा पण्णत्ता, एगे एवमासु ३, एगे पुण एवमाइंसु, ता सब्वेवि णं णक्खत्ता अ-| & सिणीआदीया रेवतिपज्जवसाणा प०, एगे एवमाहंसु४, एगे पुण एवमाहंसु-सब्वेविणं णक्खत्ताभरणीआ
दिया अस्सिणीपज्जवसाणा एगे एवमासु । वयं पुण एवं वदामो, सचेवि ण णक्खसा अमिईआदीया उत्तरा
साढापजवसाणा पं० २०-अभिई सवणो जाव उत्तरासादा ।। (सूत्रं ३२) दसमस्स पढम पाहुडपाछुडं समत्तं ।।। &ा 'ता जोगेति बत्थुस्से'त्यादि, ता इति आस्तां तावदन्यत्कथनीयं सम्प्रत्येतावदेव कथ्यते-योग इति वस्तुनो
नक्षत्रजातस्य 'आवलिकानिवायो'त्ति आवलिकया क्रमेण निपातः-चन्द्रसूर्यैः सह सम्पात आख्यातो मयेति वदेत् स्वशिध्येभ्यः, एवमुक्ते भगवान् गौतमः पृच्छति-ता कहते' इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण भगवान् ४ त्वया योग इति योगवस्तुनो-नक्षत्रजातस्यावलिकानिपातः स आख्यात इति वदेत् , भगवानाह-तस्थ खलु इत्यादि, तत्र-तस्मिन्नक्षत्रजातस्यावलिकानिपातविषये खल्विमाः पञ्च प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ता,तद्यथा-तत्र-तेषां
पश्चानां परतीथिकानां मध्ये एके परतीर्थिका एवमाहुः-ता इति पूर्ववत् सर्वाण्यपि नक्षत्राणि कृत्तिकादीनि भरणिपर्यहै वसानानि प्रज्ञप्तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, अत्रैवोपसंहारः-'एगे एवमासु' १, एवं शेषप्रतिपत्तिचतुष्टयगता
अनुक्रम
[४६]
299
अथ दशमे प्राभृते प्राभृतप्राभृतं- आरभ्यते
~212~