________________
आगम
(१७)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम [४५]
· मूलं [३१]
प्राभृत [९], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः
( मल० )
॥ ९९ ॥
ビビ
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [-],
रसूत्रं ज्ञातव्यं तच्चैवम्— 'त्रिपोरिसी णं छाया किं गए वा सेसे वा ?, ता छन्भागगए वा सेसे वा, ता अढाइजपोरिसी णं छाया किंगए वा सेसे वा ?, ता सत्तभागगए वा सेसे वा' इत्यादि, एतच्च एतावत् तावत् यावत् 'ता उगुणही त्यादिसुगमं, सातिरेकै कोनषष्टिपौरुषी तु छाया दिवसस्य प्रारम्भसमये पर्यम्तसमये वा, तत आह-'ता नत्थि किंचि गए वा सेसे वा' इति, सम्प्रति छायाभेदान् व्याचष्टे - 'तत्थे'त्यादि, तत्र तस्यां छायायां विचार्यमाणायां खल्वियं पञ्चविंशतिविधाः छायाः प्रज्ञष्ठाः ?, तद्यथा 'संभछायेत्यादि, प्रायः सुगमं, विशेषव्याख्यानं चामीषां पदानां शास्त्रान्तराद्यधासम्प्रदायं वाच्यं, गोलछायेत्युक्तं ततस्तामेव गोलछायां भेदत आह-'तत्थे'त्यादि, तत्र-तासां पञ्चविंशतिच्छायानां मध्ये | सल्वियं गोलछाया अष्टविधा प्रज्ञता, तद्यथा- 'गोलछाया' गोलमात्रस्य छाया गोल्छाया, अपार्द्धस्य - अर्द्धमात्रस्य गोलस्य छाया अपार्द्धगोलछाया, गोलाना मावलिर्गेौलावलिस्तस्या छाया गोलावलिच्छाया अपार्द्धायाः- अपार्द्धमात्राया गोलावलेछाया अपार्द्धगोलावलिच्छाया, गोलानां पुञ्जो गोलो गोलोत्कर इत्यर्थः तस्य छाया गोलपुञ्जछाया, अपार्द्धस्य - अर्द्ध| मात्रस्य गोलपुञ्जस्य छाया अपार्द्धगोल पुञ्जच्छाया॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां नवमं प्राभृतं समाप्तं
तदेवमुक्तं नवमं प्राभृतं सम्प्रति दशममारभ्यते, तस्य चायमर्थाधिकासे यथा 'योग इति किं भगवन् ! त्वया समाख्यायते' इति, ततस्तद्विपयनिर्वचन सूत्रमाह--_
ता जोगेति वत्थुस्स आंवलियाणिवाते आहितेति वदेजा, ता कहं ते जोगेति वत्थुस्स आवलियाणि
अत्र नवमं प्राभृतं परिसमाप्तं
F&P U One
अथ दशमं प्राभृतं आरभ्यते
~211~
९ प्राभृते
पौरुषीछाया सू ३१
ल
| ॥ ९२॥