________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [९], -------------------- प्राभृतप्राभृत --------------------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१]
उदगमसमये अस्तमनसमये च सातिरेकैकोनषष्टिपुरुषप्रमाणां छायां निवर्त्तयति-एतदेव विभावयिषुराह-'ता अवहे इत्यादि, अपगतमद्धै यस्याः सा अपार्दा सा चासौ पौरुषी च अपार्द्धपौरुषी छाया पुरुषग्रहणस्योपलक्षणत्वात् सर्व-1 स्यापि वस्तुनः प्रकाश्य स्थार्द्धप्रमाणा छाया, एवमुत्तरत्राप्युपलक्षणव्याख्यानं द्रष्टव्यं, दिवसस्य किं गते-कतमे भागे गते शेषे वेति-कतितमे भागे शेपे भवति , भगवानाह-ता इत्यादि, ता इति पूर्ववत् , दिवसस्य त्रिभागे गते भवति, दिव-४ सस्य त्रिभागे वा शेषे, 'ता'इत्यादि, पौरुषी पुरुषप्रमाणा, प्रकाश्यस्य वस्तुनः स्वप्रमाणा इत्यर्थः, छाया कि गते-कतितमे| भागे गते शेपे वेति-कतितमे वा भागे शेषे भवति, भगवानाह-दिवसस्य चतुर्भागे गते चतुर्भागे शेपे वा, प्रकाश्यस्य वस्तुनः स्वप्रमाणभूता छाया अन्यत्र ग्रन्थान्तरे सर्वाभ्यन्तरं मण्डलमधिकृत्योक्ता, तथा च नन्दि चूर्णिग्रन्धः-"पुरिसत्ति संकू पुरिससरीरं वा, ततो पुरिसे निष्फन्ना पोरिसी, एवं सबस्स वत्थुणो यदा स्वप्रमाणा छाया भवति तदा पोरिसी हवइ, एवं पोरिसिप्रमाणं उत्तरायणस्स अंते दक्षिणायणस्स आईए इकं दिणं भवइ, अतो परं अद्धएगसहिभागा अंगुलस्स दक्षिणयणे वटुंति, उत्तरायणे हरसंति, एवं मंडले २ अन्ना पोरिसी" इति, तत इदं सकलमपि पौरुषीविभागप्र-1 माणप्रतिपादनं सर्वाभ्यन्तरं मण्डलमधिकृत्यावसेयं, तथा 'ता'इति पूर्ववत् , व्यर्द्धपौरुषी-सार्द्धपुरुषप्रमाणा छाया दिष-X &सस्य किंभागे-कतितमे भागे गते भवति, किं शेषे वा-कतितमे वा भागे शेषे, भगवानाह-'ता' इति पूर्ववत्, दिवसस्य
पञ्चमे भागे गते वा भवति, शेपे वा पञ्चमे भागे, 'एव'मित्यादि, एवमुक्तेन प्रकारेण अर्द्धपौरुषी-अर्द्धपुरुषप्रमाणां छायां |क्षित्वा २ पृच्छा-पृच्छासूत्रं द्रष्टव्यं, 'दिवसभाग'ति पूर्वपूर्वसूत्रापेक्षया एकैकमधिकं दिवसभागं क्षित्वा २ व्याकरण-उत्त
SSSSSS
*565555
अनुक्रम
[४५]
~210~