________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [९], -------------------- प्राभृतप्राभृत --------------------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
अयंप्रज-
माता
प्रत
प्तिवृत्तिः (मल०)
माप्ता पत्कर्षका अष्टादशमुहर्ता रानिर्भवति, जघन्यो द्वादशमुहर्तो दिवसः, तस्मिंश्च दिवसे सूर्यो द्विपौरुषी-पुरुषद्वय-131 प्राभते प्रमाणां छायां निर्वयति, तद्यथा-उद्गमनमुहूर्ते अस्तमयमुहूतें च, स च तदा द्विपौरुषी छायां निवर्त्तयति, लेश्यामभि-लापौरुषीछावर्द्धयन नो पेष निर्वेष्टयन् , अस्य वाक्यस्य भावार्थः प्राग्वद्भावनीयः। तथा तत्र-तेषां द्वयानां मध्ये येवादिन एवमाहुः- या सू ३१ | अस्ति स दिवसो यस्मिन् दिवसे स सूर्यों द्विपीरुपी छायां निर्वर्त्तयति अस्ति स दिवसो यस्मिन् दिवसे सूर्यो न कांचिदपि। पौरुषी छायां निवर्सयति त एवं स्वमतविभावनार्थमाचक्षते-'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्ड| लमुपसङ्काम्य चार चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुद्धत्तों दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रिः, तस्मिश्च दिवसे सूर्यो द्विपौरुषी छायां निवर्तयति, तद्यथा-उद्गमनमुहतेऽस्तमयमुहूर्ते च, स च तदानी द्विपौरुषी छायां निर्वतयति लेश्यामभिवर्द्धयन् नो चैव निवेष्टयन्, 'ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे सूर्यः सर्वबाह्यं मण्डलमुपसङ्गम्य चार चरति तदा उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहतों रात्रिः, जघन्यो द्वादशमुर्तम-12 |माणो दिवसस्तस्मिंश्च दिवसे उद्गमनमुहूर्तेऽस्तमयमुह च सूर्यो न काश्चिदपि पौरुषी छायां निवर्तयति, 'नो व णमित्यादि, नच-नैव तदानीं सूर्यो लेश्यामभिवर्धयन् भवति निर्वेष्टयन् वा, अभिवर्द्ध[य] ने अधिकाधिकतराया निर्वेष्ट[य]ने || हीनहीनतराया छायायाः सम्भवप्रसङ्गात् । तदेवं परतीर्थिकप्रतिपत्तिद्वयं श्रुत्वा भगवान् गौतमः स्वमतं पृच्छति
M ॥११॥ ता कइकट्ठ'मित्यादि, यद्येवं परतीथिकानां प्रतिपत्ती 'ता' तर्हि भगवान् स्वमतेन त्वया कतिकाष्ठां-किंप्रमाणां सूर्यः|| | पौरुषी छायां निर्वर्तयन् आख्यात इति वदेत् , तत्र भगवान् स्वमतेन देशविभागतः पौरुषी छायां तथा तथा अनिय-13
अनुक्रम
[४५]
waliSDHRUTE
~207~