________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [९], -------------------- प्राभृतप्राभृत --------------------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञप्तिवृत्तिः
प्रत
RA
॥९
॥
सूत्राक [३१]
भवन्तमुच्चैरुच्चस्तरां मध्याहादूर्वं च क्रमेण दूर दूरतरं भवन्तं नीचैींचैस्तरामिति, तथा यथा लेश्याः सञ्चरन्ति, तद्यथा- माभृते अतिनीचैस्तरां वर्तमाने सूर्ये सर्वस्यापि प्रकाश्यस्य वस्तुन उपरि प्लवमाना वस्तुनो दूरतः परिपतन्ति, ततः प्रकाश्यस्य
लापौरुषीछा
या सू३१ वस्तुनो महती महत्सरा छाया भवति, उच्चैरुचस्तरां वर्द्धमाने सूर्य प्रत्यासन्नाः प्रत्यासन्नतराः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो हीना हीनतरा छाया भवति, तत एवं तथा तथा वर्तमानं सूर्यस्योच्चत्वं लेश्यां च प्रतीत्य छायाया अन्यथाभवन्त्या उद्देशो ज्ञातव्यः, इह प्रतिक्षणं तत्तत्पुद्गलोपचयेन तत्तत्पुद्गलहान्या वा यत् छायाया अन्यत्वं तत्केवल्येव जानाति छमस्थस्तूद्देशतस्तत उक्त-छायोद्देश इति, उपात्तं च छायं च पडुच्च लेसोद्देस इति, तथा तथा विवर्त्तमानं सूर्यस्योचावं छायां च हीनां हीनतरामधिकामधिकतरां च तथा तथा भवन्तीं प्रतीत्य-आश्रित्य लेश्यायाः-प्रकाश्यस्य वस्तुनः प्रत्यासन्नं प्रत्यासन्नतरं दूर दूरतरं वा परिपतन्त्या उद्देशो ज्ञातव्या, तथा 'लेसं च छायं च पडुच उच्चत्तोइसे' इति, लेश्या-प्रकाश्यस्य वस्तुनो दूरं दूरतरमासनमासनतरं परिपतन्ती छायां च हीनां हीनतरामधिकामधिकतरां च तथा तथा भवन्तीं प्रतीत्य सूर्यगतस्योधात्वस्य तथा तथा विवर्त्तमानस्योद्देशो ज्ञातव्यः, किमुक्तं भवति -त्रीण्यप्येतानि प्रतिक्षणमन्यथान्यथा विवर्तन्ते, तत एकस्य द्वयस्य वा तथा तथा विवर्तमानस्योदेशत उपलम्भादितरस्याप्युदेशतोऽवगमः कर्तव्य इति । तदेवं लेश्यास्वरूपमुकं, सम्पति पौरुष्याश्छायायाः परिमाणविषये परतीर्थिकमतिपत्तिसम्भवं कथ-I&I९६॥ यति-तत्धे'त्यादि, तत्र-तस्यां पौरुष्याश्छायायाः परिमाणचिन्तायां विषये खस्विमे द्वे प्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्रतेषां द्वयानां परतीर्थिकानां मध्ये एके एवमाहुः अस्ति स दिवसो यस्मिन् दिवसे सूर्य उगमनमुहर्ने अस्तमयमुहर्ने च
अनुक्रम
[४५]
ला
JAINEDuraton himallant
~205~