________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [९], -------------------- प्राभृतप्राभूत -], -------------------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१]
'ता कइकट्ठ ते'इत्यादि, ता इति पूर्ववत्, कतिकाष्ठां-किंप्रमाणां भगवन् ! त्वया सूर्यः पौरुषीच्छायां निवर्तयन्नाख्यात इति वदेत् , एवमुके भगवान् प्रथमतो लेश्यास्वरूपविषये यावन्त्यः परतीक्षिकानां प्रतिपत्तयस्तावतीरुपदर्शयति-तत्व खलु'इत्यादि, तत्र-तस्यां पौरुष्यां छायायां विषये लेश्यामधिकृत्य खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ता,
तद्यथा-तत्र-तेषां पञ्चविंशतेः परतीर्थिकानां मध्ये एके एवमाहुः-ता इति पूर्ववत् , अनुसमयमेव-प्रतिक्षणमेव सूर्यः पौरुदिपीछायां, इह लेश्यावशतः पौरुषीछाया भवतीति ततः कारणे कार्योपचारात् पौरुषीछायेति लेश्या द्रष्टव्या. तां निर्वतयति
निवर्तयन्नाख्यात इति वदेत्, किमुक्तं भवति -प्रतिक्षणमन्यामन्यां सूर्यो लेश्या निवर्तयन् आख्यात इति वदेत्, अत्रोपसंहारः-'एगे एवमाहंसु, 'एवमित्यादि, एवं-उत्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन सूर्यपाठगमेन या एव ओजःसंस्थितौ पञ्चविंशतिः प्रतिपत्तयः उक्ताः ता एव क्रमेणात्रापि नेतन्याः, तावद्यावच्चरमप्रतिपत्तिप्रतिपादकमिदं सूत्र-एगे पुण एवमाईसु-ता अणु-ओसप्पिणिउस्सप्पिणिमेव सूरिए इत्यादि, मध्यमास्त्वालापका एवं ज्ञातव्या:एगे पुण एवमाहंसु ता अणुमुहुर्तमेव सूरिए पोरिसिच्छायं निवत्तेइ आहियत्ति वएजा 'एगे एवमाहेसु' इत्यादि, तदेवं लेश्याविषयाः परप्रतिपत्तीरुपदर्य सम्प्रति तद्विषय स्वमतमाह-वयं पुण' इत्यादि, वयं पुनरेवं वदामः, कथमित्याह'ता सूरियस्स णमित्यादि, ता इति पूर्ववत् , सूर्यस्य णमिति वाक्यालङ्कारे उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः, किमुक्त भवति?-यथा सूर्य उचैरुचैस्तरामधिरोहति यथा च मध्याह्लादूर्व नीचैस्तरामतिकामति एतदपि लौकिकव्यवहारापेक्षया उच्यते, लौकिका हि प्रथमतो दूरतरवतिनं सूर्य उदयमानमतिनीचैस्तरां पश्यन्ति, ततः प्रत्यासन्न प्रत्यासन्नतरं
अनुक्रम
[४५]
SEX
स
~204~