________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [९], --------------------प्राभृतप्राभूत -1, ------------------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- सिवृत्तिः (मल.)
॥९४॥
उवसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ते उक्कोसिए अट्ठारसमुहुसे दिवसे भवति, जहणिया दुवा- प्राभूते लसमुहत्ता राई भवति, तेसिं च णं दिवसंसि सरिए चउपोरिसीयं छायं निबत्तेति, ता उग्गमणमुहुसंसि य४| पौरुषीछाअस्थमणमुहसंसि य लेसं अभिवढेमाणे नो चेव णं णिबुढेमाणे, ता जता णं सूरिए सबबाहिरं मंडलं उच-1
| या सू ३१ संकमित्ता चारं चरति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहणए दुवाल-2 समुहुत्ते दिवसे भवति, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निवत्तेइ, तं०-उग्गमणमुहुरासिम अस्थमणमुहत्तंसि य, लेसं अभिवढेमाणे नो चेव णं निवुहेमाणे १, तत्थ णं जे ते एवमासु ता अस्थि थे से दिवसे जसिणं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेइ अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए के सा, |णो किंचि पोरिसियं छायं णिवत्तेति ते एवमाहंसु, ता जता णं सरिए सबभंतरं मंडलं उचसंकमित्ता चारं|3||
चरति तता णं उत्तमकद्वपत्ते उकोसिए अट्ठारसमुहत्ते दिवसे भवति जहणिया दुधालसमुहुत्ता राई भवति, तंसि च र्ण दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेति, तं०-उग्गमणमुहुरासि अत्थमणमुहुरासि यलेसं| अभिवढमाणे णो चेव पंणिब्बुहमाणे, ता जया णं मृरिए सबबाहिरं मंडलं उचसंकमिसा चारं चरति तता।
र्ण उत्तमकट्ठपत्ता उफोसिया अट्ठारसमुहत्ता राई भवति, जहण्णए दुवालसमुहले दिवसे भवति तंतिला शाच र्ण विषसंसि सूरिए णो किंचि पोरिसीए छायं णिवत्तेति, तंब-उग्गमणमुटुत्तंसि य अस्थमणमुहुरासि य Xनो येव णं लेसं अभिवहेमाणे वा निबुढेमाणे वा, ता कइकट्ठ ते सूरिए पोरिसीच्छार्य निवसह आहियत्तिक
बोचा
अनुक्रम
SECSROS
[४५]
~201~