________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [९], ..................-- प्राभूतप्राभत [-1, -------------------- मलं [३१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१]
जा!, तत्थ इमाओ छण्णउह पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु, अस्थि णं ते से देसे जंसि | देसंसि सरिए एगपोरिसीयं छायं निवत्तेइ एगे एवमाहंसु, एगे पुण एवमाहंसु, ता अस्थि णं से देसे जसि| देसंसि सरिए दुपोरिसियं छायं णिवत्तेति, एवं एतेणं अभिलावणं णेतर्व, जाव छण्णउतिं पोरिसियं छायं| णिवत्तेति, तत्थ जे ते एचमाहंसु ता अत्थि णं से देसे जंसि णं देसंसि सूरिए एगपोरिसियं छायं णिवत्तेति
ते एवमाहंसु ता सूरियस्स णं सबहेहिमातो सूरप्पडिहितो यहित्ता अभिणिसहाहि लेसाहिं ताडिवPमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सरिए उई उच्चतेणं एव-13
तियाए एगाए अदाए एगणं छायाणुमाणप्पमाणेणं उमाए तस्थ से सरिए एगपोरिसीयं छायं णिवसेति, तस्थ जे ते एषमासु, ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसिं छायं णिवत्तेति, ते एवमा
सु-ता सूरियस्स णं सबहेडिमातो सूरियपडिधीतो बहित्ता अभिणिसहिताहिं लेसाहिं ताडिजमाणीहिं| इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातोभूमिभागातो जावतियं सूरिए उहूं उच्चत्तेणं एवतियाहिं दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं उमाए एत्थ णं से सूरिए दुपोरिसियं छायं णिवत्तेति, एवं याचं जाव तत्थ
जे ते एवमाहंसु ता अस्थि णं से देसे जंसि णं देसंसि सूरिए छण्णउतिं पोरिसियं छायं णिवत्तेति ते एक्मासासु-ता सूरियस्स णं सबहिडिमातो सूरप्पडिधीओ बहित्ता अभिणिसवाहिं लेसाहिं ताडिजमाणीहिं
इसीसे रयणप्पभाए पुढबीए बहुसमरमणिजातो भूमिभागातो जावतियं सूरिए उहूं उच्चत्तेणं एवतियाहिं
अनुक्रम [४५]
~202~