________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [९], --------------------प्राभृतप्राभूत -1, ------------------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३०]
से तस्य सूर्यस्य समितं-उपपन्नं तापक्षेत्रमिति । तदेवं तापक्षेत्रस्य स्वरूपसम्भव उक्तः, सम्प्रति किंप्रमाणां पोरुषीछायां निवर्तयतीत्येतत् बोडुकामः पृच्छन्नाह| ता कतिकडे ते सूरिए पोरिसीच्छायं णिवत्तेति आहितेति वदेज्जा, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ, तत्धेगे एवमाहंसु ता अणुसमयमेव सूरिए पोरिसिच्छायं णिवत्तेइ आहितेति वदेज्जा, |एगे एवमाहंसु १, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सरिए पोरिसिच्छायं णिवत्तेति आहितेति वदेजा, एतेणं अभिलावेणं तवं, ता जाओ चेव ओयसंठितीए पणुवीसं पडिवत्तीओ ताओ चेव णेतबाओ, जाव अणुउस्सप्पिणीमेव सूरिए पोरिसीए च्छायं णिवत्तेति आहिताति वदेजा, एगे एवमाहंसु । वयं पुण एवं वदामो-ता सूरियस्स णं उचत्तं च लेसंच पडुच छाउसे उच्चत्तं च छायंच पडुच लेसुद्देसे लेसं च छायं च पड्डुच्च
उच्चत्तोदेसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ पण्णत्ताओ, तत्थेगे एचमाहंसु-ता अस्थि णं से दिवसेसि पण दिवसंसि सूरिए चउपोरिसीच्छायं निवत्तेइ, अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं ४ |णिवत्तेति एगे एवमाहंसु१,एगे पुणएवमाहंसु ता अस्थि णं से दिवसे जंसिणं दिवसंसि सरिए दुपोरिसीच्छायं |णिवत्तेति अस्थि णं से दिवसे जंसि दिवसंसि सूरिए नो किंचि पोरिसिच्छायं णिवत्तेति २, तत्थ जे ते एवमाहंसु ता अस्थि णं से दिवसे जंसि णं दिवसंसि मृरिए चउपोरिसियं छायं णिवत्तेति, अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निवत्तेइ ते एवमाहंसु, ता जता णं सरिए सबभंतरं मंडलं
9% 84-6-964-X
अनुक्रम [४४]
~200~