________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [८], -------------------- प्राभृतप्राभूत [-], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२९]
CASSAGES5-540
टीप
छिमेणं राई भवई'इत्यादिक सूत्रमुक्तं यावदुत्सपिण्यवसर्पिण्यालापकस्तथा लवणसमुद्रेऽप्यन्यूनातिरिक्त समस्तं भणिहै तव्यं, नवरं जम्बूद्वीपे द्वीपे इत्यस्य स्थाने लवणसमुद्रे इति वक्तव्यमिति शेषः । तदेवं लवणसमुद्गताऽपि वक्तव्यतोक्का,
सम्प्रति धातकीखण्डविषयां तामाह-'धायइसंडे णं सूरिया'इत्यादि, अत्राप्युद्गमविधिः प्राग्वद् भावनीयः, नवरमत्र
सूर्या द्वादश, 'धायइसंडे दीवे पारस चंदा य सूरा य' इति वचनात् , ततः षट् सूर्या दक्षिणदिक्चारिभिर्जम्बूद्वीपगत-४ ट्रालवणसमुद्रगतैः सूर्यैः सह समश्रेण्या प्रतिबद्धाः षट् उत्तरदिक्चारिभिः, सम्प्रत्यत्रापि क्षेत्रविभागेन दिवसरात्रिविभागमाह-IM WI'ता जया णमित्यादि, यदा धातकीखण्डे द्वीपे दक्षिणाढे दिवसो भवति तदा उत्तरार्जेऽपि दिवसो भवति, यदा
उत्तरार्द्धऽपि दिवसस्तदा धातकीखण्डे मन्दरयोः पर्वतयोः पूवार्द्धपश्चिमार्द्धगतयोः प्रत्येकं पूर्वस्यामपरस्यां च दिशि रात्रिभवति, एव'मित्यादि, एवमुक्केन प्रकारेण यथा जम्बूद्वीपे उक्त तथैवात्रापि वक्तव्यं, तच्च तावद्यावदुत्सर्पिण्यालापकः । 'कालोए'इत्यादि, कालोदे समुद्रे यथा लवणेऽभिहितं तथैवाभिधातव्यं, नवरं कालोदे सूर्या द्विचत्वारिंशत् , तत्रैकविंशतिर्दक्षिणदिकचारिभिर्जम्बूद्वीपलवणसमुद्रधातकीखण्डगतैः सह समश्रेण्या सम्बद्धा एकविंशतिरुत्तरदिक्चारिभिः, तत | उदयविधिदिवसरात्रिविभागश्च क्षेत्रविभागेन तथैव वेदितव्यः। साम्प्रतमभ्यन्तरपुष्करवरार्द्धवक्तव्यतामाह-ता अम्भि|तरपुक्खरद्धे'इत्यादि, इदमपि सूत्रं सुगमं, 'तहेव'त्ति तथैव जम्बूद्वीप इच वक्तव्यं, नवरमत्र सूर्या द्वासप्ततिः, तत्र पत्रिंशद्दक्षिणदिक् चारिभिर्जम्बूद्वीपादिगतैः सह समश्रेण्या प्रतिवद्धाः पत्रिंशदुत्तरदिकचारिभिः, तत उदयविधिर्दिवस
अनुक्रम [४३]
FhiralMAPIMIREUMORE
~196~