________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [८], -------------------- प्राभूतप्राभत [-1, -------------------- मलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
मज्ञ-
1
प्रत
45455
रात्रिविभागश्च क्षेत्रविभागेन प्राग्वदवसेयः, तथा चाहता जया ण'मित्यादि, सुगमम् ॥'.
९प्राभृते इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां अष्टम-प्राभूतं समाप्तं
लेश्या
सू३० तदेवमुक्तमष्टमं प्राभृतं, सम्प्रति नवममारभ्यते-तस्य चायमाधिकारः-कतिकाष्ठा पौरुषीच्छायेति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कतिकट्ठ ते सूरिए पोरिसीच्छायं णिवत्तेति आहितेति वदेजा ?, तत्थ खलु इमाओ तिषिण पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-जे णं पोग्गला सूरियस्स लेसं फुसति ते गं पोग्गला संतप्पंति, ते णं| पोग्गला संतप्पमाणा तदर्णतराई बायराइंपोग्गलाई संतातीति एस णं से समिते तावक्खेत्ते एगे एवमा-18 हंसु, एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसति तेणं पोग्गला नो संतप्पंति, ते है पोग्गला असंतप्पमाणा तदणंतराई वाहिराई पोग्गलाई णो संतावतीति एस णं से समिते तावखेसे पगे। एवमाहंसु २, एगे पुण पवमासु, ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्थेगतिया णो संतप्पंति अत्थेगतिया संतप्पंति, तत्थ अस्थगइआ संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई अत्थेग
का॥९२॥ तियाई संतावेति अत्थेगतियाई णो संताति, एस णं से समिते तावखेसे, एगे एवमाहंसु ३ । वयं पुण एवं वदामो, ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहिसा (उच्छूडा) अभि
अनुक्रम [४३]
अत्र अष्टमं प्राभृतं परिसमाप्तं
अथ नवमं प्राभृतं आरभ्यते
~197