________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
८प्राभृते
प्रत
लवणादी
सुत्राक
समयादि सू २९
[२९]]
सूर्यप्रज्ञ-18शेषैश्च तीर्थकरैः हे श्रमणायुष्मन् ! ततस्तत्रावसर्पिण्युत्सर्पिण्यभावः, 'एवमुस्सप्पिणीवित्ति, एवमुक्तेन प्रकारेणोस्स-४ प्तिवृत्तिः
पिण्यपि-उत्सर्पिण्यालापकोऽपि वक्तव्यः, स चैवम्-'ता जया णं जंबुद्दीवे दीवे दाहिणद्धे पढमा उस्सप्पिणी पडिवज्जइ तया ४ (मल०)
ण उत्तरद्धेवि पढमा उस्सप्पिणी पडिवजाइ, जया णं उत्तरद्धेवि पढमा ओसप्पिणी पडिवजइ तया णं जंबुद्दीवे दीवे - ॥९ ॥ मंदरस्स पवयस्स पुरथिमपञ्चस्थिमेणं नेव अस्थि अवसप्पिणी णेवत्थि उस्सप्पिणी अवहिए णं तत्थ काले पन्नत्ते समणाउसो।
तदेवं जंबद्धीपवक्तव्यतोक्का, सम्पति लवणसमुद्रवक्तव्यतामाह-लवणे णं समुद्दे'इत्यादि, तहेव'त्ति यथा जम्बूद्वीपे उद्गम-15 विषये आलापक उक्का तथा लवणसमुद्रेऽपि वक्तव्यः, स चैवम्-'लवणे णं सूरिया उईणपाईणमुग्गच्छ पाईणदाहिण-1 मागच्छंति, पाईणदाहिणमुग्गच्छ दाहिणपाईणमागच्छंति, दाहिणपाईणमुग्गच्छ पाईणउईणमागच्छति, पाईणउईण-1 मुग्गच्छ उईणपाईणमागच्छति' इदं च सूत्र जम्बूद्वीपगतोद्गमसूत्रवत् स्वयं परिभावनीयं, नवरमत्र सूर्याश्चत्वारो वेदि- तव्याः, 'चत्तारि य सागरे लवणे' इति वचनात्, ते च जम्बूद्वीपगतसूर्याभ्यां सह समश्रेण्या प्रतिबद्धाः, तद्यथा-बो*
सूयौँ एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्धौ द्वौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तत्र यदैकः सूर्यो जम्यू लाद्वीपे दक्षिणपूर्वस्थामुद्गच्छति तदा तत्समश्रेण्या प्रतिबद्धौ द्वौ सूयौं लवणसमुद्रे तस्यामेव दक्षिणपूर्वस्यामुदयमागच्छत
स्तदैव जम्बूद्वीपगतेन सूर्येण सह तत्समश्रेण्या प्रतिबद्धौ द्वावपरौ लवणसमुद्रे अपरोत्तरस्यां दिशि उदयमासादयतः, तत उदयविधिरपि द्वयोर्द्वयोः सूर्ययोर्जम्बूद्वीपसूर्ययोरिव भावनीयः, तेन दिवसरात्रिविभागोऽपि क्षेत्रविभागेन तथैव द्रष्टव्यः, |तथा चाहता जया णमित्यादि सुगम, नवरं 'जहा जंबुद्दीवे दीवे' इत्यादि, यथा जम्बूद्वीपे द्वीपे 'पुरच्छिमपच
अनुक्रम [४३]
FitraalMAPINAMORE
~195