________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [८], ..................-- प्राभूतप्राभत -1,------------------- मलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२९]
मिति वावयालंकारे रूलु तत्र-मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि रात्रिंदिवानिप्रज्ञतानि, हे श्रमण हे आयुष्मन् !, अत्रोप सहारमाह-एगे एवमारंसु', एके पुनरेवमाहुः-'ता' इति पूर्ववत् ,जम्बूद्वीपे द्वीपे यदा दक्षिणाद्देऽष्टादशमुहत्तों दिवसो भवति तदा उत्तरार्दै द्वादशमुहर्ता रात्रिः, यदा चोत्तरार्द्धऽष्टादशमुत्तों दिवसो भवति तदा दक्षिणा. द्वादशमुहूत्ता रात्रिः, तथा यदा दक्षिणा. 'अट्ठारसमुहुत्ताणतरेचि अष्टादशभ्यो मुहूर्तेभ्योऽनन्तरो-मनाक् हीनो हीनतरोयावत्स|प्तदशम्यो माइतेभ्यः किशिदधिक एवंप्रमाणो दिवसो भवति तदा उत्तरार्दै द्वादशमहर्ता रात्रिः यदाच उत्तरार्धे अष्टादश मुहूर्ता रात्रिः तदा दक्षिणार्धे द्वादशमुहत्तों दिवसायदा चोत्तरार्थेऽष्टादशमुहूर्तानन्तरो दिवसः तदा दक्षिणा द्वादश-k मुहूर्त्तारात्रिः, एवं मित्यादि, एवम्-उक्तेन प्रकारेण तावद्वक्तव्यं यावत्रयो दशमुहर्तानन्तरदिवसवक्तव्यता एकैकश्चि सप्तदशादिके सत्याविशेपे सकलैर्मुहत्तैरनन्तरैश्च किशिदूनद्वौ द्वावालापको वक्तव्यौ, सर्वत्र च द्वादशमुहर्ता रात्रिः, तद्यथा-'जया णं जंबुद्दीवे दीवे दाहिणद्वे सत्तरसमुहुत्ते दिवसे भवइ तयाणं उत्तरहे दुवालसमुहुत्ताराई भवति, जया णं उत्तरहे सत्तरसमुहुत्ते | दिवसे भवइ तया णं दाहिणहे दुवाल समुहत्ता राई भवति, जया णं जंबुद्दीवे दीवे दाहिण सत्तरसमुहुत्ताणतरे दिवसे हवइ तया4 | णं उत्तरहे दुवालसमुहुत्ता राई भवति, जया णं उत्तरढे सत्तर समुहुत्ताणतरे दिवसे हवा तयाण दाहिणहे दुवालसमुहुत्ता राई | भवई' एवं षोडशमुहूर्तषोडशमुहानम्तरपश्चदशमुहूर्तपश्चदशमहत्तानन्तरचतुर्दशमुहूर्तचतुर्दशमुह नन्तरत्रयोदशमुहूर्त
त्रयोदशमुहूर्तानन्तरद्वादशमुहूर्जगता अपि नव आलापका वक्तव्याः, द्वादशमुहूर्त्तानन्तरगतं आलापकं साक्षादाह-'जया टूणमित्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणा द्वादशमुहूर्त्तानन्तरो दिवसो भवति तदा उत्तरार्दै द्वादशमुहूर्त्ता रात्रिर्भवति,
दीप
अनुक्रम [४३]
~188~